Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 11:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা যীশুঃ স্পষ্টং তান্ ৱ্যাহৰৎ, ইলিযাসৰ্ অম্ৰিযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা যীশুঃ স্পষ্টং তান্ ৱ্যাহরৎ, ইলিযাসর্ অম্রিযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ယီၑုး သ္ပၐ္ဋံ တာန် ဝျာဟရတ်, ဣလိယာသရ် အမြိယတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદા યીશુઃ સ્પષ્ટં તાન્ વ્યાહરત્, ઇલિયાસર્ અમ્રિયત;

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:14
6 अन्तरसन्दर्भाः  

तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।


एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।


हे गुरो स यदि निद्राति तर्हि भद्रमेव।


किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।


उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।


तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्