Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 1:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স স্ৱযং তজ্জ্যোতি ৰ্ন কিন্তু তজ্জ্যোতিষি প্ৰমাণং দাতুমাগমৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স স্ৱযং তজ্জ্যোতি র্ন কিন্তু তজ্জ্যোতিষি প্রমাণং দাতুমাগমৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ သွယံ တဇ္ဇျောတိ ရ္န ကိန္တု တဇ္ဇျောတိၐိ ပြမာဏံ ဒါတုမာဂမတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sa svayaM tajjyOti rna kintu tajjyOtiSi pramANaM dAtumAgamat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 સ સ્વયં તજ્જ્યોતિ ર્ન કિન્તુ તજ્જ્યોતિષિ પ્રમાણં દાતુમાગમત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:8
4 अन्तरसन्दर्भाः  

तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।


जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।


अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ।


तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्