Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




कुलुस्सियों 4:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 আৰিষ্টাৰ্খনামা মম সহবন্দী বৰ্ণব্বা ভাগিনেযো মাৰ্কো যুষ্টনাম্না ৱিখ্যাতো যীশুশ্চৈতে ছিন্নৎৱচো ভ্ৰাতৰো যুষ্মান্ নমস্কাৰং জ্ঞাপযন্তি, তেষাং মধ্যে মাৰ্কমধি যূযং পূৰ্ৱ্ৱম্ আজ্ঞাপিতাঃ স যদি যুষ্মৎসমীপম্ উপতিষ্ঠেৎ তৰ্হি যুষ্মাভি ৰ্গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 আরিষ্টার্খনামা মম সহবন্দী বর্ণব্বা ভাগিনেযো মার্কো যুষ্টনাম্না ৱিখ্যাতো যীশুশ্চৈতে ছিন্নৎৱচো ভ্রাতরো যুষ্মান্ নমস্কারং জ্ঞাপযন্তি, তেষাং মধ্যে মার্কমধি যূযং পূর্ৱ্ৱম্ আজ্ঞাপিতাঃ স যদি যুষ্মৎসমীপম্ উপতিষ্ঠেৎ তর্হি যুষ্মাভি র্গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အာရိၐ္ဋာရ္ခနာမာ မမ သဟဗန္ဒီ ဗရ္ဏဗ္ဗာ ဘာဂိနေယော မာရ္ကော ယုၐ္ဋနာမ္နာ ဝိချာတော ယီၑုၑ္စဲတေ ဆိန္နတွစော ဘြာတရော ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယန္တိ, တေၐာံ မဓျေ မာရ္ကမဓိ ယူယံ ပူရွွမ် အာဇ္ဉာပိတား သ ယဒိ ယုၐ္မတ္သမီပမ် ဥပတိၐ္ဌေတ် တရှိ ယုၐ္မာဘိ ရ္ဂၖဟျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 આરિષ્ટાર્ખનામા મમ સહબન્દી બર્ણબ્બા ભાગિનેયો માર્કો યુષ્ટનામ્ના વિખ્યાતો યીશુશ્ચૈતે છિન્નત્વચો ભ્રાતરો યુષ્માન્ નમસ્કારં જ્ઞાપયન્તિ, તેષાં મધ્યે માર્કમધિ યૂયં પૂર્વ્વમ્ આજ્ઞાપિતાઃ સ યદિ યુષ્મત્સમીપમ્ ઉપતિષ્ઠેત્ તર્હિ યુષ્માભિ ર્ગૃહ્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:10
17 अन्तरसन्दर्भाः  

स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।


तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।


तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।


ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।


ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।


बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।


वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।


विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,


यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।


अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।


केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,


ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा


मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।


युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्