Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




कुलुस्सियों 2:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্ৰতযা শৰীৰক্লেশনেন চ জ্ঞানৱিধিৱৎ প্ৰকাশন্তে তথাপি তেঽগণ্যাঃ শাৰীৰিকভাৱৱৰ্দ্ধকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্রতযা শরীরক্লেশনেন চ জ্ঞানৱিধিৱৎ প্রকাশন্তে তথাপি তেঽগণ্যাঃ শারীরিকভাৱৱর্দ্ধকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေ ဝိဓယး သွေစ္ဆာဘက္တျာ နမြတယာ ၑရီရက္လေၑနေန စ ဇ္ဉာနဝိဓိဝတ် ပြကာၑန္တေ တထာပိ တေ'ဂဏျား ၑာရီရိကဘာဝဝရ္ဒ္ဓကာၑ္စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તે વિધયઃ સ્વેચ્છાભક્ત્યા નમ્રતયા શરીરક્લેશનેન ચ જ્ઞાનવિધિવત્ પ્રકાશન્તે તથાપિ તેઽગણ્યાઃ શારીરિકભાવવર્દ્ધકાશ્ચ સન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:23
10 अन्तरसन्दर्भाः  

यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।


कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,


अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन्


आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ?


सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।


भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।


यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्