Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 7:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 স চ মিসৰদেশে সূফ্নাম্নি সমুদ্ৰে চ পশ্চাৎ চৎৱাৰিংশদ্ৱৎসৰান্ যাৱৎ মহাপ্ৰান্তৰে নানাপ্ৰকাৰাণ্যদ্ভুতানি কৰ্ম্মাণি লক্ষণানি চ দৰ্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 স চ মিসরদেশে সূফ্নাম্নি সমুদ্রে চ পশ্চাৎ চৎৱারিংশদ্ৱৎসরান্ যাৱৎ মহাপ্রান্তরে নানাপ্রকারাণ্যদ্ভুতানি কর্ম্মাণি লক্ষণানি চ দর্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သ စ မိသရဒေၑေ သူဖ္နာမ္နိ သမုဒြေ စ ပၑ္စာတ် စတွာရိံၑဒွတ္သရာန် ယာဝတ် မဟာပြာန္တရေ နာနာပြကာရာဏျဒ္ဘုတာနိ ကရ္မ္မာဏိ လက္ၐဏာနိ စ ဒရ္ၑယိတွာ တာန် ဗဟိး ကၖတွာ သမာနိနာယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 સ ચ મિસરદેશે સૂફ્નામ્નિ સમુદ્રે ચ પશ્ચાત્ ચત્વારિંશદ્વત્સરાન્ યાવત્ મહાપ્રાન્તરે નાનાપ્રકારાણ્યદ્ભુતાનિ કર્મ્માણિ લક્ષણાનિ ચ દર્શયિત્વા તાન્ બહિઃ કૃત્વા સમાનિનાય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:36
38 अन्तरसन्दर्भाः  

तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा


तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च।


तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।


युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मेऽनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।


परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्