Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 5:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতাং কথাং শ্ৰুৎৱৈৱ সোঽনানিযো ভূমৌ পতন্ প্ৰাণান্ অত্যজৎ, তদ্ৱৃত্তান্তং যাৱন্তো লোকা অশৃণ্ৱন্ তেষাং সৰ্ৱ্ৱেষাং মহাভযম্ অজাযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতাং কথাং শ্রুৎৱৈৱ সোঽনানিযো ভূমৌ পতন্ প্রাণান্ অত্যজৎ, তদ্ৱৃত্তান্তং যাৱন্তো লোকা অশৃণ্ৱন্ তেষাং সর্ৱ্ৱেষাং মহাভযম্ অজাযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတာံ ကထာံ ၑြုတွဲဝ သော'နာနိယော ဘူမော် ပတန် ပြာဏာန် အတျဇတ်, တဒွၖတ္တာန္တံ ယာဝန္တော လောကာ အၑၖဏွန် တေၐာံ သရွွေၐာံ မဟာဘယမ် အဇာယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 એતાં કથાં શ્રુત્વૈવ સોઽનાનિયો ભૂમૌ પતન્ પ્રાણાન્ અત્યજત્, તદ્વૃત્તાન્તં યાવન્તો લોકા અશૃણ્વન્ તેષાં સર્વ્વેષાં મહાભયમ્ અજાયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 etAM kathAM zrutvaiva so'nAniyo bhUmau patan prANAn atyajat, tadvRttAntaM yAvanto lokA azRNvan teSAM sarvveSAM mahAbhayam ajAyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:5
26 अन्तरसन्दर्भाः  

अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।


प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।


तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।


युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?


अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।


पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।


पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


यदि केचित् तौ हिंसितुं चेष्टन्ते तर्हि तयो र्वदनाभ्याम् अग्नि र्निर्गत्य तयोः शत्रून् भस्मीकरिष्यति। यः कश्चित् तौ हिंसितुं चेष्टते तेनैवमेव विनष्टव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्