Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 3:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যঃ কশ্চিৎ প্ৰাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্ৰহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যঃ কশ্চিৎ প্রাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্রহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূর্ৱ্ৱপুরুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယး ကၑ္စိတ် ပြာဏီ တသျ ဘဝိၐျဒွါဒိနး ကထာံ န ဂြဟီၐျတိ သ နိဇလောကာနာံ မဓျာဒ် ဥစ္ဆေတ္သျတေ," ဣမာံ ကထာမ် အသ္မာကံ ပူရွွပုရုၐေဘျး ကေဝလော မူသား ကထယာမာသ ဣတိ နဟိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ યઃ કશ્ચિત્ પ્રાણી તસ્ય ભવિષ્યદ્વાદિનઃ કથાં ન ગ્રહીષ્યતિ સ નિજલોકાનાં મધ્યાદ્ ઉચ્છેત્સ્યતે," ઇમાં કથામ્ અસ્માકં પૂર્વ્વપુરુષેભ્યઃ કેવલો મૂસાઃ કથયામાસ ઇતિ નહિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:23
15 अन्तरसन्दर्भाः  

तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।


यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।


तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।


ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।


सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?


तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्