Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 27:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততঃ পৰং বহূনি দিনানি শনৈঃ শনৈঃ ৰ্গৎৱা ক্নীদপাৰ্শ্ৱোপস্থ্তিेঃ পূৰ্ৱ্ৱং প্ৰতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততঃ পরং বহূনি দিনানি শনৈঃ শনৈঃ র্গৎৱা ক্নীদপার্শ্ৱোপস্থ্তিेঃ পূর্ৱ্ৱং প্রতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတး ပရံ ဗဟူနိ ဒိနာနိ ၑနဲး ၑနဲး ရ္ဂတွာ က္နီဒပါရ္ၑွောပသ္ထ္တိेး ပူရွွံ ပြတိကူလေန ပဝနေန ဝယံ သလ္မောနျား သမ္မုခမ် ဥပသ္ထာယ ကြီတျုပဒွီပသျ တီရသမီပေန ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તતઃ પરં બહૂનિ દિનાનિ શનૈઃ શનૈઃ ર્ગત્વા ક્નીદપાર્શ્વોપસ્થ્તિेઃ પૂર્વ્વં પ્રતિકૂલેન પવનેન વયં સલ્મોન્યાઃ સમ્મુખમ્ ઉપસ્થાય ક્રીત્યુપદ્વીપસ્ય તીરસમીપેન ગતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:7
6 अन्तरसन्दर्भाः  

अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।


बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।


तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते ऽलसाश्चोदरभारतः॥


त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्