Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 27:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পৰস্মিন্ দিৱসে ঽস্মাভিঃ সীদোন্নগৰে পোতে লাগিতে তত্ৰ যূলিযঃ সেনাপতিঃ পৌলং প্ৰতি সৌজন্যং প্ৰদৰ্থ্য সান্ত্ৱনাৰ্থং বন্ধুবান্ধৱান্ উপযাতুম্ অনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পরস্মিন্ দিৱসে ঽস্মাভিঃ সীদোন্নগরে পোতে লাগিতে তত্র যূলিযঃ সেনাপতিঃ পৌলং প্রতি সৌজন্যং প্রদর্থ্য সান্ত্ৱনার্থং বন্ধুবান্ধৱান্ উপযাতুম্ অনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပရသ္မိန် ဒိဝသေ 'သ္မာဘိး သီဒေါန္နဂရေ ပေါတေ လာဂိတေ တတြ ယူလိယး သေနာပတိး ပေါ်လံ ပြတိ သော်ဇနျံ ပြဒရ္ထျ သာန္တွနာရ္ထံ ဗန္ဓုဗာန္ဓဝါန် ဥပယာတုမ် အနုဇဇ္ဉော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 પરસ્મિન્ દિવસે ઽસ્માભિઃ સીદોન્નગરે પોતે લાગિતે તત્ર યૂલિયઃ સેનાપતિઃ પૌલં પ્રતિ સૌજન્યં પ્રદર્થ્ય સાન્ત્વનાર્થં બન્ધુબાન્ધવાન્ ઉપયાતુમ્ અનુજજ્ઞૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 parasmin divase 'smAbhiH sIdonnagare pote lAgite tatra yUliyaH senApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajJau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:3
12 अन्तरसन्दर्भाः  

हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।


हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।


अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्।


जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।


किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।


अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्