Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 24:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু বহুভিঃ কথাভি ৰ্ভৱন্তং যেন ন ৱিৰঞ্জযামি তস্মাদ্ ৱিনযে ভৱান্ বনুকম্প্য মদল্পকথাং শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু বহুভিঃ কথাভি র্ভৱন্তং যেন ন ৱিরঞ্জযামি তস্মাদ্ ৱিনযে ভৱান্ বনুকম্প্য মদল্পকথাং শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ဗဟုဘိး ကထာဘိ ရ္ဘဝန္တံ ယေန န ဝိရဉ္ဇယာမိ တသ္မာဒ် ဝိနယေ ဘဝါန် ဗနုကမ္ပျ မဒလ္ပကထာံ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 કિન્તુ બહુભિઃ કથાભિ ર્ભવન્તં યેન ન વિરઞ્જયામિ તસ્માદ્ વિનયે ભવાન્ બનુકમ્પ્ય મદલ્પકથાં શૃણોતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:4
5 अन्तरसन्दर्भाः  

इति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।


एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।


अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।


युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते।


अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्