Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 20:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तत्र मासत्रयं स्थित्वा तस्मात् सुरियादेशं यातुम् उद्यतः, किन्तु यिहूदीयास्तं हन्तुं गुप्ता अतिष्ठन् तस्मात् स पुनरपि माकिदनियामार्गेण प्रत्यागन्तुं मतिं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তত্ৰ মাসত্ৰযং স্থিৎৱা তস্মাৎ সুৰিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনৰপি মাকিদনিযামাৰ্গেণ প্ৰত্যাগন্তুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তত্র মাসত্রযং স্থিৎৱা তস্মাৎ সুরিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনরপি মাকিদনিযামার্গেণ প্রত্যাগন্তুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတြ မာသတြယံ သ္ထိတွာ တသ္မာတ် သုရိယာဒေၑံ ယာတုမ် ဥဒျတး, ကိန္တု ယိဟူဒီယာသ္တံ ဟန္တုံ ဂုပ္တာ အတိၐ္ဌန် တသ္မာတ် သ ပုနရပိ မာကိဒနိယာမာရ္ဂေဏ ပြတျာဂန္တုံ မတိံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તત્ર માસત્રયં સ્થિત્વા તસ્માત્ સુરિયાદેશં યાતુમ્ ઉદ્યતઃ, કિન્તુ યિહૂદીયાસ્તં હન્તું ગુપ્તા અતિષ્ઠન્ તસ્માત્ સ પુનરપિ માકિદનિયામાર્ગેણ પ્રત્યાગન્તું મતિં કૃતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tatra mAsatrayaM sthitvA tasmAt suriyAdezaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgeNa pratyAgantuM matiM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:3
19 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


तस्माद् गत्वा माकिदनियान्तर्व्वर्त्ति रोमीयवसतिस्थानं यत् फिलिपीनामप्रधाननगरं तत्रोपस्थाय कतिपयदिनानि तत्र स्थितवन्तः।


रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।


पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्।


फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं।


तेन स्थानेन गच्छन् तद्देशीयान् शिष्यान् बहूपदिश्य यूनानीयदेशम् उपस्थितवान्।


कुप्रोपद्वीपं दृष्ट्वा तं सव्यदिशि स्थापयित्वा सुरियादेशं गत्वा पोतस्थद्रव्याण्यवरोहयितुं सोरनगरे लागितवन्तः।


भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।


अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि


बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च


अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।


ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्