Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 20:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 यतः पौल आशियादेशे कालं यापयितुम् नाभिलषन् इफिषनगरं त्यक्त्वा यातुं मन्त्रणां स्थिरीकृतवान्; यस्माद् यदि साध्यं भवति तर्हि निस्तारोत्सवस्य पञ्चाशत्तमदिने स यिरूशालम्युपस्थातुं मतिं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতঃ পৌল আশিযাদেশে কালং যাপযিতুম্ নাভিলষন্ ইফিষনগৰং ত্যক্ত্ৱা যাতুং মন্ত্ৰণাং স্থিৰীকৃতৱান্; যস্মাদ্ যদি সাধ্যং ভৱতি তৰ্হি নিস্তাৰোৎসৱস্য পঞ্চাশত্তমদিনে স যিৰূশালম্যুপস্থাতুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতঃ পৌল আশিযাদেশে কালং যাপযিতুম্ নাভিলষন্ ইফিষনগরং ত্যক্ত্ৱা যাতুং মন্ত্রণাং স্থিরীকৃতৱান্; যস্মাদ্ যদি সাধ্যং ভৱতি তর্হি নিস্তারোৎসৱস্য পঞ্চাশত্তমদিনে স যিরূশালম্যুপস্থাতুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတး ပေါ်လ အာၑိယာဒေၑေ ကာလံ ယာပယိတုမ် နာဘိလၐန် ဣဖိၐနဂရံ တျက္တွာ ယာတုံ မန္တြဏာံ သ္ထိရီကၖတဝါန်; ယသ္မာဒ် ယဒိ သာဓျံ ဘဝတိ တရှိ နိသ္တာရောတ္သဝသျ ပဉ္စာၑတ္တမဒိနေ သ ယိရူၑာလမျုပသ္ထာတုံ မတိံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યતઃ પૌલ આશિયાદેશે કાલં યાપયિતુમ્ નાભિલષન્ ઇફિષનગરં ત્યક્ત્વા યાતું મન્ત્રણાં સ્થિરીકૃતવાન્; યસ્માદ્ યદિ સાધ્યં ભવતિ તર્હિ નિસ્તારોત્સવસ્ય પઞ્ચાશત્તમદિને સ યિરૂશાલમ્યુપસ્થાતું મતિં કૃતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:16
17 अन्तरसन्दर्भाः  

पितरेण बहिर्द्वार आहते सति रोदानामा बालिका द्रष्टुं गता।


तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।


तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।


अनन्तरं वयं पोतेनाग्रसरा भूत्वास्मनगरम् उत्तीर्य्य पौलं ग्रहीतुं मतिम् अकुर्म्म यतः स तत्र पद्भ्यां व्रजितुं मतिं कृत्वेति निरूपितवान्।


तेषु तस्य समीपम् उपस्थितेषु स तेभ्य इमां कथां कथितवान्, अहम् आशियादेशे प्रथमागमनम् आरभ्याद्य यावद् युष्माकं सन्निधौ स्थित्वा सर्व्वसमये यथाचरितवान् तद् यूयं जानीथ;


पश्यत साम्प्रतम् आत्मनाकृष्टः सन् यिरूशालम्नगरे यात्रां करोमि, तत्र माम्प्रति यद्यद् घटिष्यते तान्यहं न जानामि;


बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।


किण्वशून्यपूपोत्सवदिने च गते सति वयं फिलिपीनगरात् तोयपथेन गत्वा पञ्चभि र्दिनैस्त्रोयानगरम् उपस्थाय तत्र सप्तदिनान्यवातिष्ठाम।


तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः।


बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।


तथापि निस्तारोत्सवात् परं पञ्चाशत्तमदिनं यावद् इफिषपुर्य्यां स्थास्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्