Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 14:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে মহেচ্ছাঃ কুত এতাদৃশং কৰ্ম্ম কুৰুথ? আৱামপি যুষ্মাদৃশৌ সুখদুঃখভোগিনৌ মনুষ্যৌ, যুযম্ এতাঃ সৰ্ৱ্ৱা ৱৃথাকল্পনাঃ পৰিত্যজ্য যথা গগণৱসুন্ধৰাজলনিধীনাং তন্মধ্যস্থানাং সৰ্ৱ্ৱেষাঞ্চ স্ৰষ্টাৰমমৰম্ ঈশ্ৱৰং প্ৰতি পৰাৱৰ্ত্তধ্ৱে তদৰ্থম্ আৱাং যুষ্মাকং সন্নিধৌ সুসংৱাদং প্ৰচাৰযাৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে মহেচ্ছাঃ কুত এতাদৃশং কর্ম্ম কুরুথ? আৱামপি যুষ্মাদৃশৌ সুখদুঃখভোগিনৌ মনুষ্যৌ, যুযম্ এতাঃ সর্ৱ্ৱা ৱৃথাকল্পনাঃ পরিত্যজ্য যথা গগণৱসুন্ধরাজলনিধীনাং তন্মধ্যস্থানাং সর্ৱ্ৱেষাঞ্চ স্রষ্টারমমরম্ ঈশ্ৱরং প্রতি পরাৱর্ত্তধ্ৱে তদর্থম্ আৱাং যুষ্মাকং সন্নিধৌ সুসংৱাদং প্রচারযাৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ မဟေစ္ဆား ကုတ ဧတာဒၖၑံ ကရ္မ္မ ကုရုထ? အာဝါမပိ ယုၐ္မာဒၖၑော် သုခဒုးခဘောဂိနော် မနုၐျော်, ယုယမ် ဧတား သရွွာ ဝၖထာကလ္ပနား ပရိတျဇျ ယထာ ဂဂဏဝသုန္ဓရာဇလနိဓီနာံ တန္မဓျသ္ထာနာံ သရွွေၐာဉ္စ သြၐ္ဋာရမမရမ် ဤၑွရံ ပြတိ ပရာဝရ္တ္တဓွေ တဒရ္ထမ် အာဝါံ ယုၐ္မာကံ သန္နိဓော် သုသံဝါဒံ ပြစာရယာဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 હે મહેચ્છાઃ કુત એતાદૃશં કર્મ્મ કુરુથ? આવામપિ યુષ્માદૃશૌ સુખદુઃખભોગિનૌ મનુષ્યૌ, યુયમ્ એતાઃ સર્વ્વા વૃથાકલ્પનાઃ પરિત્યજ્ય યથા ગગણવસુન્ધરાજલનિધીનાં તન્મધ્યસ્થાનાં સર્વ્વેષાઞ્ચ સ્રષ્ટારમમરમ્ ઈશ્વરં પ્રતિ પરાવર્ત્તધ્વે તદર્થમ્ આવાં યુષ્માકં સન્નિધૌ સુસંવાદં પ્રચારયાવઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 he mahecchAH kuta etAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhoginau manuSyau, yuyam etAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveSAJca sraSTAramamaram IzvaraM prati parAvarttadhve tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:15
67 अन्तरसन्दर्भाः  

त्वममरेश्वरस्याभिषिक्तपुत्रः।


पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।


यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।


पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।


अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।


तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।


तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां।


पश्चात् स तौ बहिरानीय पृष्टवान् हे महेच्छौ परित्राणं प्राप्तुं मया किं कर्त्तव्यं?


हे महेच्छा अहं निश्चयं जानामि यात्रायामस्याम् अस्माकं क्लेशा बहूनामपचयाश्च भविष्यन्ति, ते केवलं पोतसामग्र्योरिति नहि, किन्त्वस्माकं प्राणानामपि।


बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,


तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।


तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः?


देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।


युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।


यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं


यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।


हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।


य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव।


स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।


ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।


हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्