Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 14:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা লোকাঃ পৌলস্য তৎ কাৰ্য্যং ৱিলোক্য লুকাযনীযভাষযা প্ৰোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যৰূপং ধৃৎৱাস্মাকং সমীপম্ অৱাৰোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা লোকাঃ পৌলস্য তৎ কার্য্যং ৱিলোক্য লুকাযনীযভাষযা প্রোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যরূপং ধৃৎৱাস্মাকং সমীপম্ অৱারোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ လောကား ပေါ်လသျ တတ် ကာရျျံ ဝိလောကျ လုကာယနီယဘာၐယာ ပြောစ္စဲး ကထာမေတာံ ကထိတဝန္တး, ဒေဝါ မနုၐျရူပံ ဓၖတွာသ္မာကံ သမီပမ် အဝါရောဟန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તદા લોકાઃ પૌલસ્ય તત્ કાર્ય્યં વિલોક્ય લુકાયનીયભાષયા પ્રોચ્ચૈઃ કથામેતાં કથિતવન્તઃ, દેવા મનુષ્યરૂપં ધૃત્વાસ્માકં સમીપમ્ અવારોહન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:11
6 अन्तरसन्दर्भाः  

सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं


ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।


तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो


ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।


तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्