Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 12:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং হেৰোদি তং বহিৰানাযিতুং উদ্যতে সতি তস্যাং ৰাত্ৰৌ পিতৰো ৰক্ষকদ্ৱযমধ্যস্থানে শৃঙ্খলদ্ৱযেন বদ্ধ্ৱঃ সন্ নিদ্ৰিত আসীৎ, দৌৱাৰিকাশ্চ কাৰাযাঃ সম্মুখে তিষ্ঠনতো দ্ৱাৰম্ অৰক্ষিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং হেরোদি তং বহিরানাযিতুং উদ্যতে সতি তস্যাং রাত্রৌ পিতরো রক্ষকদ্ৱযমধ্যস্থানে শৃঙ্খলদ্ৱযেন বদ্ধ্ৱঃ সন্ নিদ্রিত আসীৎ, দৌৱারিকাশ্চ কারাযাঃ সম্মুখে তিষ্ঠনতো দ্ৱারম্ অরক্ষিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ဟေရောဒိ တံ ဗဟိရာနာယိတုံ ဥဒျတေ သတိ တသျာံ ရာတြော် ပိတရော ရက္ၐကဒွယမဓျသ္ထာနေ ၑၖင်္ခလဒွယေန ဗဒ္ဓွး သန် နိဒြိတ အာသီတ်, ဒေါ်ဝါရိကာၑ္စ ကာရာယား သမ္မုခေ တိၐ္ဌနတော ဒွါရမ် အရက္ၐိၐုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtrau pitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaH san nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatO dvAram arakSiSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરં હેરોદિ તં બહિરાનાયિતું ઉદ્યતે સતિ તસ્યાં રાત્રૌ પિતરો રક્ષકદ્વયમધ્યસ્થાને શૃઙ્ખલદ્વયેન બદ્ધ્વઃ સન્ નિદ્રિત આસીત્, દૌવારિકાશ્ચ કારાયાઃ સમ્મુખે તિષ્ઠનતો દ્વારમ્ અરક્ષિષુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:6
17 अन्तरसन्दर्भाः  

तदानीं रक्षिणस्तद्भयात् कम्पिता मृतवद् बभूवः।


किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।


स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?


एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।


वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।


तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।


प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्


अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्