Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 11:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततः पितर आदितः क्रमशस्तत्कार्य्यस्य सर्व्ववृत्तान्तमाख्यातुम् आरब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পিতৰ আদিতঃ ক্ৰমশস্তৎকাৰ্য্যস্য সৰ্ৱ্ৱৱৃত্তান্তমাখ্যাতুম্ আৰব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পিতর আদিতঃ ক্রমশস্তৎকার্য্যস্য সর্ৱ্ৱৱৃত্তান্তমাখ্যাতুম্ আরব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပိတရ အာဒိတး ကြမၑသ္တတ္ကာရျျသျ သရွွဝၖတ္တာန္တမာချာတုမ် အာရဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH pitara AditaH kramazastatkAryyasya sarvvavRttAntamAkhyAtum ArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતઃ પિતર આદિતઃ ક્રમશસ્તત્કાર્ય્યસ્ય સર્વ્વવૃત્તાન્તમાખ્યાતુમ્ આરબ્ધવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:4
5 अन्तरसन्दर्भाः  

दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि


तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्