Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ইদানীং যাফোনগৰং প্ৰতি লোকান্ প্ৰেষ্য সমুদ্ৰতীৰে শিমোন্নাম্নশ্চৰ্ম্মকাৰস্য গৃহে প্ৰৱাসকাৰী পিতৰনাম্না ৱিখ্যাতো যঃ শিমোন্ তম্ আহ্ৱাযয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ইদানীং যাফোনগরং প্রতি লোকান্ প্রেষ্য সমুদ্রতীরে শিমোন্নাম্নশ্চর্ম্মকারস্য গৃহে প্রৱাসকারী পিতরনাম্না ৱিখ্যাতো যঃ শিমোন্ তম্ আহ্ৱাযয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဣဒါနီံ ယာဖောနဂရံ ပြတိ လောကာန် ပြေၐျ သမုဒြတီရေ ၑိမောန္နာမ္နၑ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမ် အာဟွာယယ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 ઇદાનીં યાફોનગરં પ્રતિ લોકાન્ પ્રેષ્ય સમુદ્રતીરે શિમોન્નામ્નશ્ચર્મ્મકારસ્ય ગૃહે પ્રવાસકારી પિતરનામ્ના વિખ્યાતો યઃ શિમોન્ તમ્ આહ્વાયય;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:5
10 अन्तरसन्दर्भाः  

तेषां नामानीमानि, शिमोन् सिवदिपुत्रो


पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।


शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?


अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।


बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।


रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।


अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी


लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।


एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।


अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्