Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 1:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে থিযফিল, যীশুঃ স্ৱমনোনীতান্ প্ৰেৰিতান্ পৱিত্ৰেণাত্মনা সমাদিশ্য যস্মিন্ দিনে স্ৱৰ্গমাৰোহৎ যাং যাং ক্ৰিযামকৰোৎ যদ্যদ্ উপাদিশচ্চ তানি সৰ্ৱ্ৱাণি পূৰ্ৱ্ৱং মযা লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে থিযফিল, যীশুঃ স্ৱমনোনীতান্ প্রেরিতান্ পৱিত্রেণাত্মনা সমাদিশ্য যস্মিন্ দিনে স্ৱর্গমারোহৎ যাং যাং ক্রিযামকরোৎ যদ্যদ্ উপাদিশচ্চ তানি সর্ৱ্ৱাণি পূর্ৱ্ৱং মযা লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ထိယဖိလ, ယီၑုး သွမနောနီတာန် ပြေရိတာန် ပဝိတြေဏာတ္မနာ သမာဒိၑျ ယသ္မိန် ဒိနေ သွရ္ဂမာရောဟတ် ယာံ ယာံ ကြိယာမကရောတ် ယဒျဒ် ဥပါဒိၑစ္စ တာနိ သရွွာဏိ ပူရွွံ မယာ လိခိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE thiyaphila, yIzuH svamanOnItAn prEritAn pavitrENAtmanA samAdizya yasmin dinE svargamArOhat yAM yAM kriyAmakarOt yadyad upAdizacca tAni sarvvANi pUrvvaM mayA likhitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે થિયફિલ, યીશુઃ સ્વમનોનીતાન્ પ્રેરિતાન્ પવિત્રેણાત્મના સમાદિશ્ય યસ્મિન્ દિને સ્વર્ગમારોહત્ યાં યાં ક્રિયામકરોત્ યદ્યદ્ ઉપાદિશચ્ચ તાનિ સર્વ્વાણિ પૂર્વ્વં મયા લિખિતાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:1
12 अन्तरसन्दर्भाः  

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


कतिपयदिनेषु गतेषु तस्य भार्य्या इलीशेवा गर्ब्भवती बभूव


अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि


ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।


स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्


तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्