Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 8:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং যাদৃক্ প্ৰত্যৈ়ক্ষামহি তাদৃগ্ অকৃৎৱা তেঽগ্ৰে প্ৰভৱে ততঃ পৰম্ ঈশ্ৱৰস্যেচ্ছযাস্মভ্যমপি স্ৱান্ ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং যাদৃক্ প্রত্যৈ়ক্ষামহি তাদৃগ্ অকৃৎৱা তেঽগ্রে প্রভৱে ততঃ পরম্ ঈশ্ৱরস্যেচ্ছযাস্মভ্যমপি স্ৱান্ ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ ယာဒၖက် ပြတျဲ×က္ၐာမဟိ တာဒၖဂ် အကၖတွာ တေ'ဂြေ ပြဘဝေ တတး ပရမ် ဤၑွရသျေစ္ဆယာသ္မဘျမပိ သွာန် နျဝေဒယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 વયં યાદૃક્ પ્રત્યૈ઼ક્ષામહિ તાદૃગ્ અકૃત્વા તેઽગ્રે પ્રભવે તતઃ પરમ્ ઈશ્વરસ્યેચ્છયાસ્મભ્યમપિ સ્વાન્ ન્યવેદયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:5
15 अन्तरसन्दर्भाः  

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।


अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।


यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते


वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।


हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्