Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 13:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পূৰ্ৱ্ৱং যে কৃতপাপাস্তেভ্যোঽন্যেভ্যশ্চ সৰ্ৱ্ৱেভ্যো মযা পূৰ্ৱ্ৱং কথিতং, পুনৰপি ৱিদ্যমানেনেৱেদানীম্ অৱিদ্যমানেন মযা কথ্যতে, যদা পুনৰাগমিষ্যামি তদাহং ন ক্ষমিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পূর্ৱ্ৱং যে কৃতপাপাস্তেভ্যোঽন্যেভ্যশ্চ সর্ৱ্ৱেভ্যো মযা পূর্ৱ্ৱং কথিতং, পুনরপি ৱিদ্যমানেনেৱেদানীম্ অৱিদ্যমানেন মযা কথ্যতে, যদা পুনরাগমিষ্যামি তদাহং ন ক্ষমিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပူရွွံ ယေ ကၖတပါပါသ္တေဘျော'နျေဘျၑ္စ သရွွေဘျော မယာ ပူရွွံ ကထိတံ, ပုနရပိ ဝိဒျမာနေနေဝေဒါနီမ် အဝိဒျမာနေန မယာ ကထျတေ, ယဒါ ပုနရာဂမိၐျာမိ တဒါဟံ န က္ၐမိၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 પૂર્વ્વં યે કૃતપાપાસ્તેભ્યોઽન્યેભ્યશ્ચ સર્વ્વેભ્યો મયા પૂર્વ્વં કથિતં, પુનરપિ વિદ્યમાનેનેવેદાનીમ્ અવિદ્યમાનેન મયા કથ્યતે, યદા પુનરાગમિષ્યામિ તદાહં ન ક્ષમિષ્યે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 pUrvvaM ye kRtapApAstebhyo'nyebhyazca sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiSyAmi tadAhaM na kSamiSye|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:2
8 अन्तरसन्दर्भाः  

स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।


अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।


पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।


अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्