Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 1:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 এতাদৃশভযঙ্কৰাৎ মৃত্যো ৰ্যো ঽস্মান্ অত্ৰাযতেদানীমপি ত্ৰাযতে স ইতঃ পৰমপ্যস্মান্ ত্ৰাস্যতে ঽস্মাকম্ এতাদৃশী প্ৰত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 এতাদৃশভযঙ্করাৎ মৃত্যো র্যো ঽস্মান্ অত্রাযতেদানীমপি ত্রাযতে স ইতঃ পরমপ্যস্মান্ ত্রাস্যতে ঽস্মাকম্ এতাদৃশী প্রত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧတာဒၖၑဘယင်္ကရာတ် မၖတျော ရျော 'သ္မာန် အတြာယတေဒါနီမပိ တြာယတေ သ ဣတး ပရမပျသ္မာန် တြာသျတေ 'သ္မာကမ် ဧတာဒၖၑီ ပြတျာၑာ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 એતાદૃશભયઙ્કરાત્ મૃત્યો ર્યો ઽસ્માન્ અત્રાયતેદાનીમપિ ત્રાયતે સ ઇતઃ પરમપ્યસ્માન્ ત્રાસ્યતે ઽસ્માકમ્ એતાદૃશી પ્રત્યાશા વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:10
14 अन्तरसन्दर्भाः  

एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः।


यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,


अतो वयं स्वेषु न विश्वस्य मृतलोकानाम् उत्थापयितरीश्वरे यद् विश्वासं कुर्म्मस्तदर्थम् अस्माभिः प्राणदण्डो भोक्तव्य इति स्वमनसि निश्चितं।


भ्रमकसमा वयं सत्यवादिनो भवामः, अपरिचितसमा वयं सुपरिचिता भवामः, मृतकल्पा वयं जीवामः, दण्ड्यमाना वयं न हन्यामहे,


यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।


किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्