Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 4:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইদানীমেৱ যূযং কিং তৃপ্তা লব্ধধনা ৱা? অস্মাস্ৱৱিদ্যমানেষু যূযং কিং ৰাজৎৱপদং প্ৰাপ্তাঃ? যুষ্মাকং ৰাজৎৱং মযাভিলষিতং যতস্তেন যুষ্মাভিঃ সহ ৱযমপি ৰাজ্যাংশিনো ভৱিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইদানীমেৱ যূযং কিং তৃপ্তা লব্ধধনা ৱা? অস্মাস্ৱৱিদ্যমানেষু যূযং কিং রাজৎৱপদং প্রাপ্তাঃ? যুষ্মাকং রাজৎৱং মযাভিলষিতং যতস্তেন যুষ্মাভিঃ সহ ৱযমপি রাজ্যাংশিনো ভৱিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣဒါနီမေဝ ယူယံ ကိံ တၖပ္တာ လဗ္ဓဓနာ ဝါ? အသ္မာသွဝိဒျမာနေၐု ယူယံ ကိံ ရာဇတွပဒံ ပြာပ္တား? ယုၐ္မာကံ ရာဇတွံ မယာဘိလၐိတံ ယတသ္တေန ယုၐ္မာဘိး သဟ ဝယမပိ ရာဇျာံၑိနော ဘဝိၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 idAnImEva yUyaM kiM tRptA labdhadhanA vA? asmAsvavidyamAnESu yUyaM kiM rAjatvapadaM prAptAH? yuSmAkaM rAjatvaM mayAbhilaSitaM yatastEna yuSmAbhiH saha vayamapi rAjyAMzinO bhaviSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 ઇદાનીમેવ યૂયં કિં તૃપ્તા લબ્ધધના વા? અસ્માસ્વવિદ્યમાનેષુ યૂયં કિં રાજત્વપદં પ્રાપ્તાઃ? યુષ્માકં રાજત્વં મયાભિલષિતં યતસ્તેન યુષ્માભિઃ સહ વયમપિ રાજ્યાંશિનો ભવિષ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:8
27 अन्तरसन्दर्भाः  

अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।


इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।


ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।


कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।


ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत्


अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति।


युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते।


यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।


वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।


यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।


यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।


अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।


अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।


अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्