Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 11:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 একৈকস্য পুৰুষস্যোত্তমাঙ্গস্ৱৰূপঃ খ্ৰীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱৰূপঃ পুমান্, খ্ৰীষ্টস্য চোত্তমাঙ্গস্ৱৰূপ ঈশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 একৈকস্য পুরুষস্যোত্তমাঙ্গস্ৱরূপঃ খ্রীষ্টঃ, যোষিতশ্চোত্তমাঙ্গস্ৱরূপঃ পুমান্, খ্রীষ্টস্য চোত্তমাঙ্গস্ৱরূপ ঈশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧကဲကသျ ပုရုၐသျောတ္တမာင်္ဂသွရူပး ခြီၐ္ဋး, ယောၐိတၑ္စောတ္တမာင်္ဂသွရူပး ပုမာန်, ခြီၐ္ဋသျ စောတ္တမာင်္ဂသွရူပ ဤၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 એકૈકસ્ય પુરુષસ્યોત્તમાઙ્ગસ્વરૂપઃ ખ્રીષ્ટઃ, યોષિતશ્ચોત્તમાઙ્ગસ્વરૂપઃ પુમાન્, ખ્રીષ્ટસ્ય ચોત્તમાઙ્ગસ્વરૂપ ઈશ્વરઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:3
23 अन्तरसन्दर्भाः  

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।


यूयञ्च ख्रीष्टस्य, ख्रीष्टश्चेश्वरस्य।


प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,


स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।


यूयञ्च तेन पूर्णा भवथ यतः स सर्व्वेषां राजत्वकर्त्तृत्वपदानां मूर्द्धास्ति,


सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।


हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।


हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्