Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 11:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যূযং সৰ্ৱ্ৱস্মিন্ কাৰ্য্যে মাং স্মৰথ মযা চ যাদৃগুপদিষ্টাস্তাদৃগাচৰথৈতৎকাৰণাৎ মযা প্ৰশংসনীযা আধ্বে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যূযং সর্ৱ্ৱস্মিন্ কার্য্যে মাং স্মরথ মযা চ যাদৃগুপদিষ্টাস্তাদৃগাচরথৈতৎকারণাৎ মযা প্রশংসনীযা আধ্বে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယူယံ သရွွသ္မိန် ကာရျျေ မာံ သ္မရထ မယာ စ ယာဒၖဂုပဒိၐ္ဋာသ္တာဒၖဂါစရထဲတတ္ကာရဏာတ် မယာ ပြၑံသနီယာ အာဓ္ဗေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yUyaM sarvvasmin kAryyE mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA AdhbE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, યૂયં સર્વ્વસ્મિન્ કાર્ય્યે માં સ્મરથ મયા ચ યાદૃગુપદિષ્ટાસ્તાદૃગાચરથૈતત્કારણાત્ મયા પ્રશંસનીયા આધ્બે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 he bhrAtaraH, yUyaM sarvvasmin kAryye mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA Adhbe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:1
9 अन्तरसन्दर्भाः  

अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


अतो युष्मान् विनयेऽहं यूयं मदनुगामिनो भवत।


हे भ्रातरः, यूयं ममानुगामिनो भवत वयञ्च यादृगाचरणस्य निदर्शनस्वरूपा भवामस्तादृगाचारिणो लोकान् आलोकयध्वं।


यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।


अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।


अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्