Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 7:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 yasmAt sa upAdhyAyA iva tAn nopadideza kintu samarthapuruSa_iva samupadideza|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যস্মাৎ স উপাধ্যাযা ইৱ তান্ নোপদিদেশ কিন্তু সমৰ্থপুৰুষইৱ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যস্মাৎ স উপাধ্যাযা ইৱ তান্ নোপদিদেশ কিন্তু সমর্থপুরুষইৱ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယသ္မာတ် သ ဥပါဓျာယာ ဣဝ တာန် နောပဒိဒေၑ ကိန္တု သမရ္ထပုရုၐဣဝ သမုပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yasmAt sa upAdhyAyA iva tAn nOpadidEza kintu samarthapuruSa_iva samupadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યસ્માત્ સ ઉપાધ્યાયા ઇવ તાન્ નોપદિદેશ કિન્તુ સમર્થપુરુષઇવ સમુપદિદેશ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:29
23 अन्तरसन्दर्भाः  

yIzusteSAM samIpamAgatya vyAhRtavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAne nottame jAte yUyam IzvarIyarAjyaM praveSTuM na zakSyatha|


kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAJcana yoSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|


kintvahaM yuSmAn vyAharAmi, vyabhicAradoSe na jAte yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sopi vyabhicarati|


kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye ca yuSmAn zapante, tAna, AziSaM vadata, ye ca yuSmAn RृtIyante, teSAM maGgalaM kuruta, ye ca yuSmAn nindanti, tADayanti ca, teSAM kRte prArthayadhvaM|


yIzunaiteSu vAkyeSu samApiteSu mAnavAstadIyopadezam AzcaryyaM menire|


yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpazcAd vavrajuH|


tadA yIzuravadat tarhi kayAjJayA karmmANyetAti karomIti ca yuSmAn na vakSyAmi|


vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|


kintu stiphAno jJAnena pavitreNAtmanA ca IdRzIM kathAM kathitavAn yasyAste ApattiM karttuM nAzaknuvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्