Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 6:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 tena tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তেন তৱ যঃ পিতা গুপ্তদৰ্শী স প্ৰকাশ্য তুভ্যং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তেন তৱ যঃ পিতা গুপ্তদর্শী স প্রকাশ্য তুভ্যং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တေန တဝ ယး ပိတာ ဂုပ္တဒရ္ၑီ သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tEna tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તેન તવ યઃ પિતા ગુપ્તદર્શી સ પ્રકાશ્ય તુભ્યં ફલં દાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:18
8 अन्तरसन्दर्भाः  

tena tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|


tasmAt prArthanAkAle antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil


kintu sa ekaikamanujAya tatkarmmAnusAreNa pratiphalaM dAsyati;


svena yaH prazaMsyate sa parIkSito nahi kintu prabhunA yaH prazaMsyate sa eva parIkSitaH|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rocituM yatAmahe|


yato vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tena yIzukhrISTasyAgamanasamaye prazaMsAyAH samAdarasya gauravasya ca yogyatA prAptavyA|


tato heto ryUyaM prabhoranurodhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizeSato bhUpAlasya yataH sa zreSThaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्