Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 6:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 asmAn parIkSAM mAnaya, kintu pApAtmano rakSa; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অস্মান্ পৰীক্ষাং মানয, কিন্তু পাপাত্মনো ৰক্ষ; ৰাজৎৱং গৌৰৱং পৰাক্ৰমঃ এতে সৰ্ৱ্ৱে সৰ্ৱ্ৱদা তৱ; তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অস্মান্ পরীক্ষাং মানয, কিন্তু পাপাত্মনো রক্ষ; রাজৎৱং গৌরৱং পরাক্রমঃ এতে সর্ৱ্ৱে সর্ৱ্ৱদা তৱ; তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အသ္မာန် ပရီက္ၐာံ မာနယ, ကိန္တု ပါပါတ္မနော ရက္ၐ; ရာဇတွံ ဂေါ်ရဝံ ပရာကြမး ဧတေ သရွွေ သရွွဒါ တဝ; တထာသ္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અસ્માન્ પરીક્ષાં માનય, કિન્તુ પાપાત્મનો રક્ષ; રાજત્વં ગૌરવં પરાક્રમઃ એતે સર્વ્વે સર્વ્વદા તવ; તથાસ્તુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:13
57 अन्तरसन्दर्भाः  

parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti ca vadata yata ito'dhikaM yat tat pApAtmano jAyate|


tava rAjatvaM bhavatu; tavecchA svarge yathA tathaiva medinyAmapi saphalA bhavatu|


tvaM jagatastAn gRhANeti na prArthaye kintvazubhAd rakSeti prArthayeham|


mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH so'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH soDhuM zakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|


tvaM yadAtmanA dhanyavAdaM karoSi tadA yad vadasi tad yadi ziSyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM zakyate?


Izvarasya mahimA yad asmAbhiH prakAzeta tadartham IzvareNa yad yat pratijJAtaM tatsarvvaM khrISTena svIkRtaM satyIbhUtaJca|


asmAkaM tAtezvaresyecchAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


mRtagaNamadhyAcca tenotthApitasya putrasyArthata AgAmikrodhAd asmAkaM nistArayitu ryIzoH svargAd AgamanaM pratIkSitum Arabhadhvam etat sarvvaM te lokAH svayam asmAn jJApayanti|


kintu prabhu rvizvAsyaH sa eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|


anAdirakSayo'dRzyo rAjA yo'dvitIyaH sarvvajJa Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| Amen|


yUyaM prabuddhA jAgratazca tiSThata yato yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayate,


prabhu rbhaktAn parIkSAd uddharttuM vicAradinaJca yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


yaH pApAcAraM karoti sa zayatAnAt jAto yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lopArthamevezvarasya putraH prAkAzata|


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| Amen| mRtyoH paralokasya ca kuJjikA mama hastagatAH|


tataH paraM svargasthAnAM mahAjanatAyA mahAzabdo 'yaM mayA zrUtaH, brUta parezvaraM dhanyam asmadIyo ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|


tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanopaviSTam IzvaraM praNamyAvadan, tathAstu paramezazca sarvvaireva prazasyatAM||


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


teSAM netrebhyazcAzrUNi sarvvANIzvareNa pramArkSyante mRtyurapi puna rna bhaviSyati zokavilApaklezA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yenAgAmiparIkSAdinenAkramiSyate tasmAd ahamapi tvAM rakSiSyAmi|


aparaJca lAyadikeyAsthasamite rdUtaM pratIdaM likha, ya Amen arthato vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTerAdizcAsti sa eva bhASate|


aparaM svargamarttyapAtAlasAgareSu yAni vidyante teSAM sarvveSAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanopaviSTazca meSavatsazca gacchatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्