Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 6:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tava rAjatvaM bhavatu; tavecchA svarge yathA tathaiva medinyAmapi saphalA bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তৱ ৰাজৎৱং ভৱতু; তৱেচ্ছা স্ৱৰ্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তৱ রাজৎৱং ভৱতু; তৱেচ্ছা স্ৱর্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဝ ရာဇတွံ ဘဝတု; တဝေစ္ဆာ သွရ္ဂေ ယထာ တထဲဝ မေဒိနျာမပိ သဖလာ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તવ રાજત્વં ભવતુ; તવેચ્છા સ્વર્ગે યથા તથૈવ મેદિન્યામપિ સફલા ભવતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:10
44 अन्तरसन्दर्भाः  

yaH kazcit mama svargasthasya pituriSTaM karmma kurute, saeva mama bhrAtA bhaginI jananI ca|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|


sa dvitIyavAraM prArthayAJcakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na zaknoti, tarhi tvadicchAvad bhavatu|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIzuH susaMvAdaM pracArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekSyanti tanna, kintu yo mAnavo mama svargasthasya pituriSTaM karmma karoti sa eva pravekSyati|


tathAsmAkamaM pUrvvapuruSasya dAyUdo yadrAjyaM paramezvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAye svarge Izvarasya jayo bhavet|


yaH kazcid IzvarasyeSTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA ca|


atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lokairanvabhUyata, tasmAt sa zrotRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kuzalaM sarvvocce jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArebhe|


he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|


yIzuravocat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNaJca mama bhakSyaM|


yaH kazcin mAnavasutaM vilokya vizvasiti sa zeSadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


yo jano nidezaM tasya grahISyati mamopadezo matto bhavati kim IzvarAd bhavati sa ganastajjJAtuM zakSyati|


pazcAt taM padacyutaM kRtvA yo madiSTakriyAH sarvvAH kariSyati tAdRzaM mama manobhimatam ekaM janaM yizayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM teSAmupari rAjatvaM karttum utpAditavAna|


tenAsmAkaM kathAyAm agRhItAyAm Izvarasya yathecchA tathaiva bhavatvityuktvA vayaM nirasyAma|


tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vetsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNoSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manonItaM kRtavAnaM|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNo bhavata, tata Izvarasya nidezaH kIdRg uttamo grahaNIyaH sampUrNazceti yuSmAbhiranubhAviSyate|


dRSTigocarIyaparicaryyayA mAnuSebhyo rocituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanobhirIzcarasyecchAM sAdhayata|


yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


IzvarasyAyam abhilASo yad yuSmAkaM pavitratA bhavet, yUyaM vyabhicArAd dUre tiSThata|


sarvvaviSaye kRtajJatAM svIkurudhvaM yata etadeva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|


ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


yato yUyaM yenezvarasyecchAM pAlayitvA pratijJAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


avAdiSaM tadaivAhaM pazya kurvve samAgamaM| dharmmagranthasya sarge me vidyate likhitA kathA| Iza mano'bhilASaste mayA sampUrayiSyate|"


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karotu, tasya dRSTau ca yadyat tuSTijanakaM tadeva yuSmAkaM madhye yIzunA khrISTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


itthaM nirbbodhamAnuSANAm ajJAnatvaM yat sadAcAribhi ryuSmAbhi rniruttarIkriyate tad IzvarasyAbhimataM|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyecchAsAdhanArthaM yApayata|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiSiktasya tArakasya ca| tena cAnantakAlIyaM rAjatvaM prakariSyate||


tataH paraM svarge uccai rbhASamANo ravo 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivezvarasya naH| tathA tenAbhiSiktasya trAtuH parAkramo 'bhavatM|| yato nipAtito 'smAkaM bhrAtRNAM so 'bhiyojakaH| yenezvarasya naH sAkSAt te 'dUSyanta divAnizaM||


tataH paraM mahAjanatAyAH zabda iva bahutoyAnAJca zabda iva gRrutarastanitAnAJca zabda iva zabdo 'yaM mayA zrutaH, brUta parezvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramezvaro 'smAkaM yaH sarvvazaktimAn prabhuH|


anantaraM mayA siMhAsanAni dRSTAni tatra ye janA upAvizan tebhyo vicArabhAro 'dIyata; anantaraM yIzoH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yeSAM zirazchedanaM kRtaM pazostadIyapratimAyA vA pUjA yai rna kRtA bhAle kare vA kalaGko 'pi na dhRtasteSAm AtmAno 'pi mayA dRSTAH, te prAptajIvanAstadvarSasahasraM yAvat khrISTena sArddhaM rAjatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्