Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:48 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

48 tasmAt yuSmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdRzA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তস্মাৎ যুষ্মাকং স্ৱৰ্গস্থঃ পিতা যথা পূৰ্ণো ভৱতি, যূযমপি তাদৃশা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তস্মাৎ যুষ্মাকং স্ৱর্গস্থঃ পিতা যথা পূর্ণো ভৱতি, যূযমপি তাদৃশা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တသ္မာတ် ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ ယထာ ပူရ္ဏော ဘဝတိ, ယူယမပိ တာဒၖၑာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tasmAt yuSmAkaM svargasthaH pitA yathA pUrNO bhavati, yUyamapi tAdRzA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 તસ્માત્ યુષ્માકં સ્વર્ગસ્થઃ પિતા યથા પૂર્ણો ભવતિ, યૂયમપિ તાદૃશા ભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:48
25 अन्तरसन्दर्भाः  

yena mAnavA yuSmAkaM satkarmmANi vilokya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, teSAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|


tatra yaH satAmasatAJcopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAJcopari nIraM varSayati tAdRzo yo yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


aparaM yUyaM yadi kevalaM svIyabhrAtRtvena namata, tarhi kiM mahat karmma kurutha? caNDAlA api tAdRzaM kiM na kurvvanti?


ata eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavo bhavata|


guroH ziSyo na zreSThaH kintu ziSye siddhe sati sa gurutulyo bhavituM zaknoti|


he bhrAtaraH, zeSe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acarata| premazAntyorAkara Izvaro yuSmAkaM sahAyo bhUyAt|


vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmo yuSmAkaM siddhatvaM prArthayAmahe ca|


ataeva he priyatamAH, etAdRzIH pratijJAH prAptairasmAbhiH zarIrAtmanoH sarvvamAlinyam apamRjyezvarasya bhaktyA pavitrAcAraH sAdhyatAM|


ato heto rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH so'haM paulo bravImi|


tasmAd vayaM tameva ghoSayanto yad ekaikaM mAnavaM siddhIbhUtaM khrISTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNajJAnena caikaikaM mAnavaM upadizAmaH|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


tacca dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|


tasmin eSA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karoti yathA sa pavitro 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्