Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 ahaM vyavasthAM bhaviSyadvAkyaJca loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অহং ৱ্যৱস্থাং ভৱিষ্যদ্ৱাক্যঞ্চ লোপ্তুম্ আগতৱান্, ইত্থং মানুভৱত, তে দ্ৱে লোপ্তুং নাগতৱান্, কিন্তু সফলে কৰ্ত্তুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অহং ৱ্যৱস্থাং ভৱিষ্যদ্ৱাক্যঞ্চ লোপ্তুম্ আগতৱান্, ইত্থং মানুভৱত, তে দ্ৱে লোপ্তুং নাগতৱান্, কিন্তু সফলে কর্ত্তুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အဟံ ဝျဝသ္ထာံ ဘဝိၐျဒွါကျဉ္စ လောပ္တုမ် အာဂတဝါန်, ဣတ္ထံ မာနုဘဝတ, တေ ဒွေ လောပ္တုံ နာဂတဝါန်, ကိန္တု သဖလေ ကရ္တ္တုမ် အာဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અહં વ્યવસ્થાં ભવિષ્યદ્વાક્યઞ્ચ લોપ્તુમ્ આગતવાન્, ઇત્થં માનુભવત, તે દ્વે લોપ્તું નાગતવાન્, કિન્તુ સફલે કર્ત્તુમ્ આગતોસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:17
16 अन्तरसन्दर्भाः  

tadAnIM yIzuH pratyavocat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so'nvamanyata|


yUSmAn pratItareSAM yAdRzo vyavahAro yuSmAkaM priyaH, yUyaM tAn prati tAdRzAneva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|


varaM nabhasaH pRthivyAzca lopo bhaviSyati tathApi vyavasthAyA ekabindorapi lopo na bhaviSyati|


etAdRzalokAH pASANAghAtena hantavyA iti vidhirmUsAvyavasthAgranthe likhitosti kintu bhavAn kimAdizati?


mAnuSa eSa vyavasthAya viruddham IzvarabhajanaM karttuM lokAn kupravRttiM grAhayatIti niveditavantaH|


proccaiH prAvocan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteSAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa eSaH; vizeSataH sa bhinnadezIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


tadanantaraM katipayajaneSu mithyAsAkSiSu samAnIteSu te'kathayan eSa jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|


khrISTa ekaikavizvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpo bhavati|


tarhi vizvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthe nirddiSTAni puNyakarmmANi sarvvANi sAdhyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्