Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 kintu tairuktaM mahakAle na dharttavyaH, dhRte prajAnAM kalahena bhavituM zakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তৈৰুক্তং মহকালে ন ধৰ্ত্তৱ্যঃ, ধৃতে প্ৰজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তৈরুক্তং মহকালে ন ধর্ত্তৱ্যঃ, ধৃতে প্রজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တဲရုက္တံ မဟကာလေ န ဓရ္တ္တဝျး, ဓၖတေ ပြဇာနာံ ကလဟေန ဘဝိတုံ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 કિન્તુ તૈરુક્તં મહકાલે ન ધર્ત્તવ્યઃ, ધૃતે પ્રજાનાં કલહેન ભવિતું શક્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:5
17 अन्तरसन्दर्भाः  

tasmAt nRpatistaM hantumicchannapi lokebhyo vibhayAJcakAra; yataH sarvve yohanaM bhaviSyadvAdinaM menire|


manuSyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviSyadvAdIti jJAyate|


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilokya lokAnAM samakSaM toyamAdAya karau prakSAlyAvocat, etasya dhArmmikamanuSyasya zoNitapAte nirdoSo'haM, yuSmAbhireva tad budhyatAM|


anantaraM kiNvazUnyapUpotsavasya prathame'hani nistArotmavArthaM meSamAraNAsamaye ziSyAstaM papracchaH kutra gatvA vayaM nistArotsavasya bhojyamAsAdayiSyAmaH? kimicchati bhavAn?


kintu lokAnAM kalahabhayAdUcire, nacotsavakAla ucitametaditi|


atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvveSAM pratyUho bhaviSyati yato likhitamAste yathA, meSANAM rakSakaJcAhaM prahariSyAmi vai tataH| meSANAM nivaho nUnaM pravikIrNo bhaviSyati|


yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|


atha kiNvazUnyapUpotmavadine, arthAt yasmin dine nistArotsavasya meSo hantavyastasmin dine


tadanantaraM pratyUSe te kiyaphAgRhAd adhipate rgRhaM yIzum anayan kintu yasmin azucitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


tataH sarvvanagaraM kalahena paripUrNamabhavat, tataH paraM te mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raGgabhUmiM javena dhAvitavantaH|


yo misarIyo janaH pUrvvaM virodhaM kRtvA catvAri sahasrANi ghAtakAn saGginaH kRtvA vipinaM gatavAn tvaM kiM saeva na bhavasi?


'nyadezIyalokA isrAyellokAzca sarvva ete sabhAyAm atiSThan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्