Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 aparamahaM nUtnagostanIrasaM na pAsyAmi, tAvat gostanIphalarasaM punaH kadApi na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरमहं नूत्नगोस्तनीरसं न पास्यामि, तावत् गोस्तनीफलरसं पुनः कदापि न पास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰমহং নূত্নগোস্তনীৰসং ন পাস্যামি, তাৱৎ গোস্তনীফলৰসং পুনঃ কদাপি ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরমহং নূত্নগোস্তনীরসং ন পাস্যামি, তাৱৎ গোস্তনীফলরসং পুনঃ কদাপি ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရမဟံ နူတ္နဂေါသ္တနီရသံ န ပါသျာမိ, တာဝတ် ဂေါသ္တနီဖလရသံ ပုနး ကဒါပိ န ပါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvat gOstanIphalarasaM punaH kadApi na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 અપરમહં નૂત્નગોસ્તનીરસં ન પાસ્યામિ, તાવત્ ગોસ્તનીફલરસં પુનઃ કદાપિ ન પાસ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:29
31 अन्तरसन्दर्भाः  

tadAnIM dhArmmikalokAH sveSAM pitU rAjye bhAskara_iva tejasvino bhaviSyanti| zrotuM yasya zrutI AsAte, ma zRNuyAt|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|


yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teSAM madhye'smi|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


yasmAdanekeSAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazoNitaM tadetat|


pazcAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


yuSmAnahaM yathArthaM vadAmi, Izvarasya rAjye yAvat sadyojAtaM drAkSArasaM na pAsyAmi,tAvadahaM drAkSAphalarasaM puna rna pAsyAmi|


he kSudrameSavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|


yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyate tadarthaM yuSmabhyam etAH kathA atrakatham|


tathA yUyamapi sAmprataM zokAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tena yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam AnandaJca kopi harttuM na zakSyati|


kintvadhunA tava sannidhiM gacchAmi mayA yathA teSAM sampUrNAnando bhavati tadarthamahaM jagati tiSThan etAH kathA akathayam|


sarvvalokAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthite sati tena sArddhaM bhojanaM pAnaJca kRtavanta etAdRzA Izvarasya manonItAH sAkSiNo ye vayam asmAkaM nikaTe tamadarzayat|


yazcAsmAkaM vizvAsasyAgresaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM soDhavAn IzvarIyasiMhAsanasya dakSiNapArzve samupaviSTavAMzca|


siMhasanasyAntike prANicatuSTayasya prAcInavargasya cAntike 'pi te navInamekaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalokAn vinA nApareNa kenApi tad gItaM zikSituM zakyate|


yataH siMhAsanAdhiSThAnakArI meSazAvakastAn cArayiSyati, amRtatoyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, Izvaro'pi teSAM nayanabhyaH sarvvamazru pramArkSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्