Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 10:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 etAn dvAdazaziSyAn yIzuH preSayan ityAjJApayat, yUyam anyadezIyAnAM padavIM zemiroNIyAnAM kimapi nagaraJca na pravizye

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতান্ দ্ৱাদশশিষ্যান্ যীশুঃ প্ৰেষযন্ ইত্যাজ্ঞাপযৎ, যূযম্ অন্যদেশীযানাং পদৱীং শেমিৰোণীযানাং কিমপি নগৰঞ্চ ন প্ৰৱিশ্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতান্ দ্ৱাদশশিষ্যান্ যীশুঃ প্রেষযন্ ইত্যাজ্ঞাপযৎ, যূযম্ অন্যদেশীযানাং পদৱীং শেমিরোণীযানাং কিমপি নগরঞ্চ ন প্রৱিশ্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတာန် ဒွါဒၑၑိၐျာန် ယီၑုး ပြေၐယန် ဣတျာဇ္ဉာပယတ်, ယူယမ် အနျဒေၑီယာနာံ ပဒဝီံ ၑေမိရောဏီယာနာံ ကိမပိ နဂရဉ္စ န ပြဝိၑျေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 એતાન્ દ્વાદશશિષ્યાન્ યીશુઃ પ્રેષયન્ ઇત્યાજ્ઞાપયત્, યૂયમ્ અન્યદેશીયાનાં પદવીં શેમિરોણીયાનાં કિમપિ નગરઞ્ચ ન પ્રવિશ્યે

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:5
27 अन्तरसन्दर्भाः  

tatratyA manujA ye ye paryyabhrAmyan tamisrake| tairjanairbRhadAlokaH paridarziSyate tadA| avasan ye janA deze mRtyucchAyAsvarUpake| teSAmupari lokAnAmAlokaH saMprakAzitaH||


dvAdazaziSyAn AhUya amedhyabhUtAn vazIkarttAM zaktiM dattvA teSAM dvau dvau jano preSitavAn|


tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|


kintvekaH zomiroNIyo gacchan tatsthAnaM prApya taM dRSTvAdayata|


tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rogAn pratikarttuJca tebhyaH zaktimAdhipatyaJca dadau|


aparaJca IzvarIyarAjyasya susaMvAdaM prakAzayitum rogiNAmArogyaM karttuJca preraNakAle tAn jagAda|


tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn preSayAmi|


asmAkaM pitRlokA etasmin ziloccaye'bhajanta, kintu bhavadbhirucyate yirUzAlam nagare bhajanayogyaM sthAnamAste|


yAkUb nijaputrAya yUSaphe yAM bhUmim adadAt tatsamIpasthAyi zomiroNapradezasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


yIzuH zomiroNIyAM tAM yoSitam vyAhArSIt mahyaM kiJcit pAnIyaM pAtuM dehi| kintu zomiroNIyaiH sAkaM yihUdIyalokA na vyavAharan tasmAddhetoH sAkathayat zomiroNIyA yoSitadahaM tvaM yihUdIyosi kathaM mattaH pAnIyaM pAtum icchasi?


tadA yihUdIyAH parasparaM vakttumArebhire asyoddezaM na prApsyAma etAdRzaM kiM sthAnaM yAsyati? bhinnadeze vikIrNAnAM yihUdIyAnAM sannidhim eSa gatvA tAn upadekSyati kiM?


tadA yihUdIyAH pratyavAdiSuH tvamekaH zomiroNIyo bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


tataH pitareNa sArddham AgatAstvakchedino vizvAsino lokA anyadezIyebhyaH pavitra Atmani datte sati


tasya hatyAkaraNaM zaulopi samamanyata| tasmin samaye yirUzAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve'pare yihUdAzomiroNadezayo rnAnAsthAne vikIrNAH santo gatAH|


aparaM bhinnajAtIyalokAnAM paritrANArthaM teSAM madhye susaMvAdaghoSaNAd asmAn pratiSedhanti cetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teSAm antakArI krodhastAn upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्