Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 10:26 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 kintu tebhyo yUyaM mA bibhIta, yato yanna prakAziSyate, tAdRk chAditaM kimapi nAsti, yacca na vyaJciSyate, tAdRg guptaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু তেভ্যো যূযং মা বিভীত, যতো যন্ন প্ৰকাশিষ্যতে, তাদৃক্ ছাদিতং কিমপি নাস্তি, যচ্চ ন ৱ্যঞ্চিষ্যতে, তাদৃগ্ গুপ্তং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু তেভ্যো যূযং মা বিভীত, যতো যন্ন প্রকাশিষ্যতে, তাদৃক্ ছাদিতং কিমপি নাস্তি, যচ্চ ন ৱ্যঞ্চিষ্যতে, তাদৃগ্ গুপ্তং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု တေဘျော ယူယံ မာ ဗိဘီတ, ယတော ယန္န ပြကာၑိၐျတေ, တာဒၖက် ဆာဒိတံ ကိမပိ နာသ္တိ, ယစ္စ န ဝျဉ္စိၐျတေ, တာဒၖဂ် ဂုပ္တံ ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 કિન્તુ તેભ્યો યૂયં મા બિભીત, યતો યન્ન પ્રકાશિષ્યતે, તાદૃક્ છાદિતં કિમપિ નાસ્તિ, યચ્ચ ન વ્યઞ્ચિષ્યતે, તાદૃગ્ ગુપ્તં કિમપિ નાસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:26
22 अन्तरसन्दर्भाः  

ye kAyaM hantuM zaknuvanti nAtmAnaM, tebhyo mA bhaiSTa; yaH kAyAtmAnau niraye nAzayituM, zaknoti, tato bibhIta|


atoheto ryanna prakAzayiSyate tAdRg lukkAyitaM kimapi vastu nAsti; yad vyaktaM na bhaviSyati tAdRzaM guptaM kimapi vastu nAsti|


tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,


yanna prakAzayiSyate tAdRg aprakAzitaM vastu kimapi nAsti yacca na suvyaktaM pracArayiSyate tAdRg gRptaM vastu kimapi nAsti|


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


tadA pitarayohanoretAdRzIm akSebhatAM dRSTvA tAvavidvAMsau nIcalokAviti buddhvA Azcaryyam amanyanta tau ca yIzoH saGginau jAtAviti jJAtum azaknuvan|


tataH pitarayohanau pratyavadatAm IzvarasyAjJAgrahaNaM vA yuSmAkam AjJAgrahaNam etayo rmadhye Izvarasya gocare kiM vihitaM? yUyaM tasya vivecanAM kuruta|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|


yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| teSAm AzaGkayA yUyaM na bibhIta na viGkta vA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्