Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 10:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNDe yuSmanmanaH su samupasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্ত্ৱিত্থং সমৰ্পিতা যূযং কথং কিমুত্তৰং ৱক্ষ্যথ তত্ৰ মা চিন্তযত, যতস্তদা যুষ্মাভি ৰ্যদ্ ৱক্তৱ্যং তৎ তদ্দণ্ডে যুষ্মন্মনঃ সু সমুপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্ত্ৱিত্থং সমর্পিতা যূযং কথং কিমুত্তরং ৱক্ষ্যথ তত্র মা চিন্তযত, যতস্তদা যুষ্মাভি র্যদ্ ৱক্তৱ্যং তৎ তদ্দণ্ডে যুষ্মন্মনঃ সু সমুপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တွိတ္ထံ သမရ္ပိတာ ယူယံ ကထံ ကိမုတ္တရံ ဝက္ၐျထ တတြ မာ စိန္တယတ, ယတသ္တဒါ ယုၐ္မာဘိ ရျဒ် ဝက္တဝျံ တတ် တဒ္ဒဏ္ဍေ ယုၐ္မန္မနး သု သမုပသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 કિન્ત્વિત્થં સમર્પિતા યૂયં કથં કિમુત્તરં વક્ષ્યથ તત્ર મા ચિન્તયત, યતસ્તદા યુષ્માભિ ર્યદ્ વક્તવ્યં તત્ તદ્દણ્ડે યુષ્મન્મનઃ સુ સમુપસ્થાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:19
20 अन्तरसन्दर्भाः  

yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve|


aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAJca vapUMSi kiM zreSThANi na hi?


tasmAt asmAbhiH kimatsyate? kiJca pAyiSyate? kiM vA paridhAyiSyate, iti na cintayata|


zvaH kRte mA cintayata, zvaeva svayaM svamuddizya cintayiSyati; adyatanI yA cintA sAdyakRte pracuratarA|


yadA lokA yuSmAn bhajanagehaM vicArakartRrAjyakartRNAM sammukhaJca neSyanti tadA kena prakAreNa kimuttaraM vadiSyatha kiM kathayiSyatha cetyatra mA cintayata;


yato yuSmAbhiryad yad vaktavyaM tat tasmin samayaeva pavitra AtmA yuSmAn zikSayiSyati|


kintu stiphAno jJAnena pavitreNAtmanA ca IdRzIM kathAM kathitavAn yasyAste ApattiM karttuM nAzaknuvan|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAJcAbhyAM sarvvaviSaye svaprArthanIyam IzvarAya nivedayata|


kintu prabhu rmama sahAyo 'bhavat yathA ca mayA ghoSaNA sAdhyeta bhinnajAtIyAzca sarvve susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tato 'haM siMhasya mukhAd uddhRtaH|


yuSmAkaM kasyApi jJAnAbhAvo yadi bhavet tarhi ya IzvaraH saralabhAvena tiraskAraJca vinA sarvvebhyo dadAti tataH sa yAcatAM tatastasmai dAyiSyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्