Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




गलातियों 1:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 manuSyebhyo nahi manuSyairapi nahi kintu yIzukhrISTena mRtagaNamadhyAt tasyotthApayitrA pitrezvareNa ca prerito yo'haM paulaH so'haM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 মনুষ্যেভ্যো নহি মনুষ্যৈৰপি নহি কিন্তু যীশুখ্ৰীষ্টেন মৃতগণমধ্যাৎ তস্যোত্থাপযিত্ৰা পিত্ৰেশ্ৱৰেণ চ প্ৰেৰিতো যোঽহং পৌলঃ সোঽহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 মনুষ্যেভ্যো নহি মনুষ্যৈরপি নহি কিন্তু যীশুখ্রীষ্টেন মৃতগণমধ্যাৎ তস্যোত্থাপযিত্রা পিত্রেশ্ৱরেণ চ প্রেরিতো যোঽহং পৌলঃ সোঽহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 မနုၐျေဘျော နဟိ မနုၐျဲရပိ နဟိ ကိန္တု ယီၑုခြီၐ္ဋေန မၖတဂဏမဓျာတ် တသျောတ္ထာပယိတြာ ပိတြေၑွရေဏ စ ပြေရိတော ယော'ဟံ ပေါ်လး သော'ဟံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 મનુષ્યેભ્યો નહિ મનુષ્યૈરપિ નહિ કિન્તુ યીશુખ્રીષ્ટેન મૃતગણમધ્યાત્ તસ્યોત્થાપયિત્રા પિત્રેશ્વરેણ ચ પ્રેરિતો યોઽહં પૌલઃ સોઽહં

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:1
35 अन्तरसन्दर्भाः  

yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn preSayAmi|


pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svecchAtaH kimapi karmma karttuM na zaknoti| pitA yat karoti putropi tadeva karoti|


tataH paraM pRSTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeSakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM jJApayiSyase|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa Asmahe|


tadA kampamAno vismayApannazca sovadat he prabho mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjJApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyate|


Izvaro nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthe pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH preritazca prabho ryIzukhrISTasya sevako yaH paulaH


vastutaH prabhuM yIzuM yadi vadanena svIkaroSi, tathezvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNena vizvasiSi tarhi paritrANaM lapsyase|


yato jIvanto mRtAzcetyubhayeSAM lokAnAM prabhutvaprAptyarthaM khrISTo mRta utthitaH punarjIvitazca|


yAvantaH pavitrA lokAH sveSAm asmAkaJca vasatisthAneSvasmAkaM prabho ryIzoH khrISTasya nAmnA prArthayante taiH sahAhUtAnAM khrISTena yIzunA pavitrIkRtAnAM lokAnAM ya IzvarIyadharmmasamAjaH karinthanagare vidyate


IzvarasyecchayA yIzukhrISTasya preritaH paulastimathirbhrAtA ca dvAvetau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdezasthebhyaH sarvvebhyaH pavitralokebhyazca patraM likhataH|


kiJca ya Izvaro mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugraheNAhUtavAn


pUrvvaniyuktAnAM preritAnAM samIpaM yirUzAlamaM na gatvAravadezaM gatavAn pazcAt tatsthAnAd dammeSakanagaraM parAvRtyAgatavAn|


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


khrISTena yIzunA yA jIvanasya pratijJA tAmadhIzvarasyecchayA yIzoH khrISTasyaikaH preritaH paulo'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijJAtavAn svanirUpitasamaye ca ghoSaNayA tat prakAzitavAn|


anantaniyamasya rudhireNa viziSTo mahAn meSapAlako yena mRtagaNamadhyAt punarAnAyi sa zAntidAyaka Izvaro


yatastenaiva mRtagaNAt tasyotthApayitari tasmai gauravadAtari cezvare vizvasitha tasmAd Izvare yuSmAkaM vizvAsaH pratyAzA cAste|


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| Amen| mRtyoH paralokasya ca kuJjikA mama hastagatAH|


yazca yIzukhrISTo vizvastaH sAkSI mRtAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatizca bhavati, etebhyo 'nugrahaH zAntizca yuSmAsu varttatAM|


aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantazca yo mRtavAn punarjIvitavAMzca tenedam ucyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्