Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 6:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতো মৃতিজনকং পাপং পুণ্যজনকং নিদেশাচৰণঞ্চৈতযোৰ্দ্ৱযো ৰ্যস্মিন্ আজ্ঞাপালনাৰ্থং ভৃত্যানিৱ স্ৱান্ সমৰ্পযথ, তস্যৈৱ ভৃত্যা ভৱথ, এতৎ কিং যূযং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতো মৃতিজনকং পাপং পুণ্যজনকং নিদেশাচরণঞ্চৈতযোর্দ্ৱযো র্যস্মিন্ আজ্ঞাপালনার্থং ভৃত্যানিৱ স্ৱান্ সমর্পযথ, তস্যৈৱ ভৃত্যা ভৱথ, এতৎ কিং যূযং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတော မၖတိဇနကံ ပါပံ ပုဏျဇနကံ နိဒေၑာစရဏဉ္စဲတယောရ္ဒွယော ရျသ္မိန် အာဇ္ဉာပါလနာရ္ထံ ဘၖတျာနိဝ သွာန် သမရ္ပယထ, တသျဲဝ ဘၖတျာ ဘဝထ, ဧတတ် ကိံ ယူယံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યતો મૃતિજનકં પાપં પુણ્યજનકં નિદેશાચરણઞ્ચૈતયોર્દ્વયો ર્યસ્મિન્ આજ્ઞાપાલનાર્થં ભૃત્યાનિવ સ્વાન્ સમર્પયથ, તસ્યૈવ ભૃત્યા ભવથ, એતત્ કિં યૂયં ન જાનીથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:16
18 अन्तरसन्दर्भाः  

yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|


IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|


yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?


yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|


jagatO'pi vicAraNaM pavitralOkaiH kAriSyata Etad yUyaM kiM na jAnItha? atO jagad yadi yuSmAbhi rvicArayitavyaM tarhi kSudratamavicArESu yUyaM kimasamarthAH?


dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?


Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


aparaM yE pavitravastUnAM paricaryyAM kurvvanti tE pavitravastutO bhakSyANi labhantE, yE ca vEdyAH paricaryyAM kurvvanti tE vEdisthavastUnAm aMzinO bhavantyEtad yUyaM kiM na vida?


paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|


tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्