Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 5:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hitakAriNO janasya kRtE kOpi praNAn tyaktuM sAhasaM karttuM zaknOti, kintu dhArmmikasya kRtE prAyENa kOpi prANAn na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হিতকাৰিণো জনস্য কৃতে কোপি প্ৰণান্ ত্যক্তুং সাহসং কৰ্ত্তুং শক্নোতি, কিন্তু ধাৰ্ম্মিকস্য কৃতে প্ৰাযেণ কোপি প্ৰাণান্ ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হিতকারিণো জনস্য কৃতে কোপি প্রণান্ ত্যক্তুং সাহসং কর্ত্তুং শক্নোতি, কিন্তু ধার্ম্মিকস্য কৃতে প্রাযেণ কোপি প্রাণান্ ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟိတကာရိဏော ဇနသျ ကၖတေ ကောပိ ပြဏာန် တျက္တုံ သာဟသံ ကရ္တ္တုံ ၑက္နောတိ, ကိန္တု ဓာရ္မ္မိကသျ ကၖတေ ပြာယေဏ ကောပိ ပြာဏာန် န တျဇတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 હિતકારિણો જનસ્ય કૃતે કોપિ પ્રણાન્ ત્યક્તું સાહસં કર્ત્તું શક્નોતિ, કિન્તુ ધાર્મ્મિકસ્ય કૃતે પ્રાયેણ કોપિ પ્રાણાન્ ન ત્યજતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 hitakAriNo janasya kRte kopi praNAn tyaktuM sAhasaM karttuM zaknoti, kintu dhArmmikasya kRte prAyeNa kopi prANAn na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:7
11 अन्तरसन्दर्भाः  

yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAni phalanti|


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|


sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|


tAbhyAm upakArAptiH kEvalaM mayA svIkarttavyEti nahi bhinnadEzIyaiH sarvvadharmmasamAjairapi|


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|


asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्