Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 11:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvamEva phalaM pavitraM bhaviSyati; tathA mUlaM yadi pavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং প্ৰথমজাতং ফলং যদি পৱিত্ৰং ভৱতি তৰ্হি সৰ্ৱ্ৱমেৱ ফলং পৱিত্ৰং ভৱিষ্যতি; তথা মূলং যদি পৱিত্ৰং ভৱতি তৰ্হি শাখা অপি তথৈৱ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং প্রথমজাতং ফলং যদি পৱিত্রং ভৱতি তর্হি সর্ৱ্ৱমেৱ ফলং পৱিত্রং ভৱিষ্যতি; তথা মূলং যদি পৱিত্রং ভৱতি তর্হি শাখা অপি তথৈৱ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ပြထမဇာတံ ဖလံ ယဒိ ပဝိတြံ ဘဝတိ တရှိ သရွွမေဝ ဖလံ ပဝိတြံ ဘဝိၐျတိ; တထာ မူလံ ယဒိ ပဝိတြံ ဘဝတိ တရှိ ၑာခါ အပိ တထဲဝ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરં પ્રથમજાતં ફલં યદિ પવિત્રં ભવતિ તર્હિ સર્વ્વમેવ ફલં પવિત્રં ભવિષ્યતિ; તથા મૂલં યદિ પવિત્રં ભવતિ તર્હિ શાખા અપિ તથૈવ ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:16
17 अन्तरसन्दर्भाः  

kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,


kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|


yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|


tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|


imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्