Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ কীদৃশীং শিক্ষাং লব্ধৱান্ শ্ৰুতৱাশ্চাসি তৎ স্মৰন্ তাং পালয স্ৱমনঃ পৰিৱৰ্ত্তয চ| চেৎ প্ৰবুদ্ধো ন ভৱেস্তৰ্হ্যহং স্তেন ইৱ তৱ সমীপম্ উপস্থাস্যামি কিঞ্চ কস্মিন্ দণ্ডে উপস্থাস্যামি তন্ন জ্ঞাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ কীদৃশীং শিক্ষাং লব্ধৱান্ শ্রুতৱাশ্চাসি তৎ স্মরন্ তাং পালয স্ৱমনঃ পরিৱর্ত্তয চ| চেৎ প্রবুদ্ধো ন ভৱেস্তর্হ্যহং স্তেন ইৱ তৱ সমীপম্ উপস্থাস্যামি কিঞ্চ কস্মিন্ দণ্ডে উপস্থাস্যামি তন্ন জ্ঞাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး ကီဒၖၑီံ ၑိက္ၐာံ လဗ္ဓဝါန် ၑြုတဝါၑ္စာသိ တတ် သ္မရန် တာံ ပါလယ သွမနး ပရိဝရ္တ္တယ စ၊ စေတ် ပြဗုဒ္ဓေါ န ဘဝေသ္တရှျဟံ သ္တေန ဣဝ တဝ သမီပမ် ဥပသ္ထာသျာမိ ကိဉ္စ ကသ္မိန် ဒဏ္ဍေ ဥပသ္ထာသျာမိ တန္န ဇ္ဉာသျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અતઃ કીદૃશીં શિક્ષાં લબ્ધવાન્ શ્રુતવાશ્ચાસિ તત્ સ્મરન્ તાં પાલય સ્વમનઃ પરિવર્ત્તય ચ| ચેત્ પ્રબુદ્ધો ન ભવેસ્તર્હ્યહં સ્તેન ઇવ તવ સમીપમ્ ઉપસ્થાસ્યામિ કિઞ્ચ કસ્મિન્ દણ્ડે ઉપસ્થાસ્યામિ તન્ન જ્ઞાસ્યસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:3
24 अन्तरसन्दर्भाः  

atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|


ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;


sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata|


yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|


hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,


hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|


atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE|


hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA


kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|


ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्