Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 21:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং স্ৱৰ্গাদ্ এষ মহাৰৱো মযা শ্ৰুতঃ পশ্যাযং মানৱৈঃ সাৰ্দ্ধম্ ঈশ্ৱৰস্যাৱাসঃ, স তৈঃ সাৰ্দ্ধং ৱৎস্যতি তে চ তস্য প্ৰজা ভৱিষ্যন্তি, ঈশ্ৱৰশ্চ স্ৱযং তেষাম্ ঈশ্ৱৰো ভূৎৱা তৈঃ সাৰ্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং স্ৱর্গাদ্ এষ মহারৱো মযা শ্রুতঃ পশ্যাযং মানৱৈঃ সার্দ্ধম্ ঈশ্ৱরস্যাৱাসঃ, স তৈঃ সার্দ্ধং ৱৎস্যতি তে চ তস্য প্রজা ভৱিষ্যন্তি, ঈশ্ৱরশ্চ স্ৱযং তেষাম্ ঈশ্ৱরো ভূৎৱা তৈঃ সার্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ သွရ္ဂာဒ် ဧၐ မဟာရဝေါ မယာ ၑြုတး ပၑျာယံ မာနဝဲး သာရ္ဒ္ဓမ် ဤၑွရသျာဝါသး, သ တဲး သာရ္ဒ္ဓံ ဝတ္သျတိ တေ စ တသျ ပြဇာ ဘဝိၐျန္တိ, ဤၑွရၑ္စ သွယံ တေၐာမ် ဤၑွရော ဘူတွာ တဲး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અનન્તરં સ્વર્ગાદ્ એષ મહારવો મયા શ્રુતઃ પશ્યાયં માનવૈઃ સાર્દ્ધમ્ ઈશ્વરસ્યાવાસઃ, સ તૈઃ સાર્દ્ધં વત્સ્યતિ તે ચ તસ્ય પ્રજા ભવિષ્યન્તિ, ઈશ્વરશ્ચ સ્વયં તેષામ્ ઈશ્વરો ભૂત્વા તૈઃ સાર્દ્ધં સ્થાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 anantaraM svargAd eSa mahAravo mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati te ca tasya prajA bhaviSyanti, Izvarazca svayaM teSAm Izvaro bhUtvA taiH sArddhaM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:3
29 अन्तरसन्दर्भाः  

sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|


Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|


yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|


asmAkaM tAtEnEzvarENa prabhunA yIzukhrISTEna ca yuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|


yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|


taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaM kintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaM tat mudrayAgkaya mA likha|


aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhASyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNaM kSudragranthaM gRhANa,


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|


tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्