Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 13:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yazca nAgastasmai pazavE sAmarthyaM dattavAn sarvvE taM prANaman pazumapi praNamantO 'kathayan, kO vidyatE pazOstulyastEna kO yOddhumarhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যশ্চ নাগস্তস্মৈ পশৱে সামৰ্থ্যং দত্তৱান্ সৰ্ৱ্ৱে তং প্ৰাণমন্ পশুমপি প্ৰণমন্তো ঽকথযন্, কো ৱিদ্যতে পশোস্তুল্যস্তেন কো যোদ্ধুমৰ্হতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যশ্চ নাগস্তস্মৈ পশৱে সামর্থ্যং দত্তৱান্ সর্ৱ্ৱে তং প্রাণমন্ পশুমপি প্রণমন্তো ঽকথযন্, কো ৱিদ্যতে পশোস্তুল্যস্তেন কো যোদ্ধুমর্হতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယၑ္စ နာဂသ္တသ္မဲ ပၑဝေ သာမရ္ထျံ ဒတ္တဝါန် သရွွေ တံ ပြာဏမန် ပၑုမပိ ပြဏမန္တော 'ကထယန်, ကော ဝိဒျတေ ပၑောသ္တုလျသ္တေန ကော ယောဒ္ဓုမရှတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યશ્ચ નાગસ્તસ્મૈ પશવે સામર્થ્યં દત્તવાન્ સર્વ્વે તં પ્રાણમન્ પશુમપિ પ્રણમન્તો ઽકથયન્, કો વિદ્યતે પશોસ્તુલ્યસ્તેન કો યોદ્ધુમર્હતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:4
18 अन्तरसन्दर्भाः  

yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|


tataH svargE 'param EkaM citraM dRSTaM mahAnAga Eka upAtiSThat sa lOhitavarNastasya sapta zirAMsi sapta zRggANi ziraHsu ca sapta kirITAnyAsan|


sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|


anantaraM pRthivIta udgacchan apara EkaH pazu rmayA dRSTaH sa mESazAvakavat zRggadvayaviziSTa AsIt nAgavaccAbhASata|


aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi|


mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyEva vadananjca siMhavadanamiva| nAganE tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyanjcAdAyi|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANA uccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?


aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्