Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 11:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM parimANadaNPavad EkO nalO mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyEzvarasya mandiraM vEdIM tatratyasEvakAMzca mimISva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং পৰিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱৰস্য মন্দিৰং ৱেদীং তত্ৰত্যসেৱকাংশ্চ মিমীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং পরিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱরস্য মন্দিরং ৱেদীং তত্রত্যসেৱকাংশ্চ মিমীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ပရိမာဏဒဏ္ဍဝဒ် ဧကော နလော မဟျမဒါယိ, သ စ ဒူတ ဥပတိၐ္ဌန် မာမ် အဝဒတ်, ဥတ္ထာယေၑွရသျ မန္ဒိရံ ဝေဒီံ တတြတျသေဝကာံၑ္စ မိမီၐွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં પરિમાણદણ્ડવદ્ એકો નલો મહ્યમદાયિ, સ ચ દૂત ઉપતિષ્ઠન્ મામ્ અવદત્, ઉત્થાયેશ્વરસ્ય મન્દિરં વેદીં તત્રત્યસેવકાંશ્ચ મિમીષ્વ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:1
15 अन्तरसन्दर्भाः  

Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|


anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्