Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलिप्पियों 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যুষ্মাকং ৱিনীতৎৱং সৰ্ৱ্ৱমানৱৈ ৰ্জ্ঞাযতাং, প্ৰভুঃ সন্নিধৌ ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যুষ্মাকং ৱিনীতৎৱং সর্ৱ্ৱমানৱৈ র্জ্ঞাযতাং, প্রভুঃ সন্নিধৌ ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယုၐ္မာကံ ဝိနီတတွံ သရွွမာနဝဲ ရ္ဇ္ဉာယတာံ, ပြဘုး သန္နိဓော် ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યુષ્માકં વિનીતત્વં સર્વ્વમાનવૈ ર્જ્ઞાયતાં, પ્રભુઃ સન્નિધૌ વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yuSmAkaM vinItatvaM sarvvamAnavai rjJAyatAM, prabhuH sannidhau vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:5
25 अन्तरसन्दर्भाः  

aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?


zvaH kRtE mA cintayata, zvaEva svayaM svamuddizya cintayiSyati; adyatanI yA cintA sAdyakRtE pracuratarA|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|


atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE|


mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|


kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|


aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|


yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE|


vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्