Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलेमोन 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতো হেতো ৰ্যদি মাং সহভাগিনং জানাসি তৰ্হি মামিৱ তমনুগৃহাণ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতো হেতো র্যদি মাং সহভাগিনং জানাসি তর্হি মামিৱ তমনুগৃহাণ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတော ဟေတော ရျဒိ မာံ သဟဘာဂိနံ ဇာနာသိ တရှိ မာမိဝ တမနုဂၖဟာဏ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અતો હેતો ર્યદિ માં સહભાગિનં જાનાસિ તર્હિ મામિવ તમનુગૃહાણ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:17
17 अन्तरसन्दर्भाः  

yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|


yaH kazcid EtAdRzaM kSudrabAlakamEkaM mama nAmni gRhlAti, sa mAmEva gRhlAti|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|


yadi kazcit tItasya tattvaM jijnjAsatE tarhi sa mama sahabhAgI yuSmanmadhyE sahakArI ca, aparayO rbhrAtrOstattvaM vA yadi jijnjAsatE tarhi tau samitInAM dUtau khrISTasya pratibimbau cEti tEna jnjAyatAM|


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAt nAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca|


ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|


tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|


tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatE vA tarhi tat mamEti viditvA gaNaya|


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्