Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलेमोन 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু তৱ সৌজন্যং যদ্ বলেন ন ভূৎৱা স্ৱেচ্ছাযাঃ ফলং ভৱেৎ তদৰ্থং তৱ সম্মতিং ৱিনা কিমপি কৰ্ত্তৱ্যং নামন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু তৱ সৌজন্যং যদ্ বলেন ন ভূৎৱা স্ৱেচ্ছাযাঃ ফলং ভৱেৎ তদর্থং তৱ সম্মতিং ৱিনা কিমপি কর্ত্তৱ্যং নামন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု တဝ သော်ဇနျံ ယဒ် ဗလေန န ဘူတွာ သွေစ္ဆာယား ဖလံ ဘဝေတ် တဒရ္ထံ တဝ သမ္မတိံ ဝိနာ ကိမပိ ကရ္တ္တဝျံ နာမနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિન્તુ તવ સૌજન્યં યદ્ બલેન ન ભૂત્વા સ્વેચ્છાયાઃ ફલં ભવેત્ તદર્થં તવ સમ્મતિં વિના કિમપિ કર્ત્તવ્યં નામન્યે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 kintu tava saujanyaM yad balena na bhUtvA svecchAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:14
10 अन्तरसन्दर्भाः  

icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|


nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|


ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|


EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्