Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 25:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততঃ পৰং ৰাজা দক্ষিণস্থিতান্ মানৱান্ ৱদিষ্যতি, আগচ্ছত মত্তাতস্যানুগ্ৰহভাজনানি, যুষ্মৎকৃত আ জগদাৰম্ভৎ যদ্ ৰাজ্যম্ আসাদিতং তদধিকুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততঃ পরং রাজা দক্ষিণস্থিতান্ মানৱান্ ৱদিষ্যতি, আগচ্ছত মত্তাতস্যানুগ্রহভাজনানি, যুষ্মৎকৃত আ জগদারম্ভৎ যদ্ রাজ্যম্ আসাদিতং তদধিকুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတး ပရံ ရာဇာ ဒက္ၐိဏသ္ထိတာန် မာနဝါန် ဝဒိၐျတိ, အာဂစ္ဆတ မတ္တာတသျာနုဂြဟဘာဇနာနိ, ယုၐ္မတ္ကၖတ အာ ဇဂဒါရမ္ဘတ် ယဒ် ရာဇျမ် အာသာဒိတံ တဒဓိကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તતઃ પરં રાજા દક્ષિણસ્થિતાન્ માનવાન્ વદિષ્યતિ, આગચ્છત મત્તાતસ્યાનુગ્રહભાજનાનિ, યુષ્મત્કૃત આ જગદારમ્ભત્ યદ્ રાજ્યમ્ આસાદિતં તદધિકુરુત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:34
68 अन्तरसन्दर्भाः  

EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaM bhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|


anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|


tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|


tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|


tEna tasya prabhustamavOcat, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahudraviNAdhipaM karOmi, tvaM nijaprabhOH sukhasya bhAgI bhava|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


aparam ESa yihUdIyAnAM rAjA yIzurityapavAdalipipatraM tacchirasa UrdvvE yOjayAmAsuH|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|


atha sa vartmanA yAti, Etarhi jana EkO dhAvan Agatya tatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO, anantAyuH prAptayE mayA kiM karttavyaM?


kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti|


kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH|


EtasmAt kAraNAt hAbilaH zONitapAtamArabhya mandirayajnjavEdyO rmadhyE hatasya sikhariyasya raktapAtaparyyantaM


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|


ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|


tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|


Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|


vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|


ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


tad vizrAmasthAnaM vizvAsibhirasmAbhiH pravizyatE yatastEnOktaM, "ahaM kOpAt zapathaM kRtavAn imaM, pravEkSyatE janairEtai rna vizrAmasthalaM mama|" kintu tasya karmmANi jagataH sRSTikAlAt samAptAni santi|


karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvE ca|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्