Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 18:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAt tava karazcaraNO vA yadi tvAM bAdhatE, tarhi taM chittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnau nikSEpAt, khanjjasya vA chinnahastasya tava jIvanE pravEzO varaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাৎ তৱ কৰশ্চৰণো ৱা যদি ৎৱাং বাধতে, তৰ্হি তং ছিত্ত্ৱা নিক্ষিপ, দ্ৱিকৰস্য দ্ৱিপদস্য ৱা তৱানপ্তৱহ্নৌ নিক্ষেপাৎ, খঞ্জস্য ৱা ছিন্নহস্তস্য তৱ জীৱনে প্ৰৱেশো ৱৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাৎ তৱ করশ্চরণো ৱা যদি ৎৱাং বাধতে, তর্হি তং ছিত্ত্ৱা নিক্ষিপ, দ্ৱিকরস্য দ্ৱিপদস্য ৱা তৱানপ্তৱহ্নৌ নিক্ষেপাৎ, খঞ্জস্য ৱা ছিন্নহস্তস্য তৱ জীৱনে প্রৱেশো ৱরং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာတ် တဝ ကရၑ္စရဏော ဝါ ယဒိ တွာံ ဗာဓတေ, တရှိ တံ ဆိတ္တွာ နိက္ၐိပ, ဒွိကရသျ ဒွိပဒသျ ဝါ တဝါနပ္တဝဟ္နော် နိက္ၐေပါတ်, ခဉ္ဇသျ ဝါ ဆိန္နဟသ္တသျ တဝ ဇီဝနေ ပြဝေၑော ဝရံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તસ્માત્ તવ કરશ્ચરણો વા યદિ ત્વાં બાધતે, તર્હિ તં છિત્ત્વા નિક્ષિપ, દ્વિકરસ્ય દ્વિપદસ્ય વા તવાનપ્તવહ્નૌ નિક્ષેપાત્, ખઞ્જસ્ય વા છિન્નહસ્તસ્ય તવ જીવને પ્રવેશો વરં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tasmAt tava karazcaraNo vA yadi tvAM bAdhate, tarhi taM chittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnau nikSepAt, khaJjasya vA chinnahastasya tava jIvane pravezo varaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:8
22 अन्तरसन्दर्भाः  

tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|


hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्