Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 18:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yuSmAnahaM satyaM bravImi, yUyaM manOvinimayEna kSudrabAlavat na santaH svargarAjyaM pravESTuM na zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যুষ্মানহং সত্যং ব্ৰৱীমি, যূযং মনোৱিনিমযেন ক্ষুদ্ৰবালৱৎ ন সন্তঃ স্ৱৰ্গৰাজ্যং প্ৰৱেষ্টুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যুষ্মানহং সত্যং ব্রৱীমি, যূযং মনোৱিনিমযেন ক্ষুদ্রবালৱৎ ন সন্তঃ স্ৱর্গরাজ্যং প্রৱেষ্টুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယုၐ္မာနဟံ သတျံ ဗြဝီမိ, ယူယံ မနောဝိနိမယေန က္ၐုဒြဗာလဝတ် န သန္တး သွရ္ဂရာဇျံ ပြဝေၐ္ဋုံ န ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યુષ્માનહં સત્યં બ્રવીમિ, યૂયં મનોવિનિમયેન ક્ષુદ્રબાલવત્ ન સન્તઃ સ્વર્ગરાજ્યં પ્રવેષ્ટું ન શક્નુથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yuSmAnahaM satyaM bravImi, yUyaM manovinimayena kSudrabAlavat na santaH svargarAjyaM praveSTuM na zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:3
28 अन्तरसन्दर्भाः  

yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAni phalanti|


tatO yIzuH kSudramEkaM bAlakaM svasamIpamAnIya tESAM madhyE nidhAya jagAda,


yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|


kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mA vArayata, EtAdRzAM zizUnAmEva svargarAjyaM|


tadA yIzuH svaziSyAn avadat, dhaninAM svargarAjyapravEzO mahAduSkara iti yuSmAnahaM tathyaM vadAmi|


aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|


aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|


aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|


tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaH prazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, tE svakAyaM phalam alabhanta|


aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|


kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|


tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|


kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|


anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|


yIzuravAdId yathArthataram ahaM kathayAmi manujE tOyAtmabhyAM puna rna jAtE sa Izvarasya rAjyaM pravESTuM na zaknOti|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


tE mAnuSA yathA nEtraiH paripazyanti naiva hi| karNaiH ryathA na zRNvanti budhyantE na ca mAnasaiH| vyAvarttayatsu cittAni kAlE kutrApi tESu vai| mattastE manujAH svasthA yathA naiva bhavanti ca| tathA tESAM manuSyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH||


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्