Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparanjca tESAmapratyayAt sa vismitaH kiyatAM rOgiNAM vapuHSu hastam arpayitvA kEvalaM tESAmArOgyakaraNAd anyat kimapi citrakAryyaM karttAM na zaktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰঞ্চ তেষামপ্ৰত্যযাৎ স ৱিস্মিতঃ কিযতাং ৰোগিণাং ৱপুঃষু হস্তম্ অৰ্পযিৎৱা কেৱলং তেষামাৰোগ্যকৰণাদ্ অন্যৎ কিমপি চিত্ৰকাৰ্য্যং কৰ্ত্তাং ন শক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরঞ্চ তেষামপ্রত্যযাৎ স ৱিস্মিতঃ কিযতাং রোগিণাং ৱপুঃষু হস্তম্ অর্পযিৎৱা কেৱলং তেষামারোগ্যকরণাদ্ অন্যৎ কিমপি চিত্রকার্য্যং কর্ত্তাং ন শক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရဉ္စ တေၐာမပြတျယာတ် သ ဝိသ္မိတး ကိယတာံ ရောဂိဏာံ ဝပုးၐု ဟသ္တမ် အရ္ပယိတွာ ကေဝလံ တေၐာမာရောဂျကရဏာဒ် အနျတ် ကိမပိ စိတြကာရျျံ ကရ္တ္တာံ န ၑက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અપરઞ્ચ તેષામપ્રત્યયાત્ સ વિસ્મિતઃ કિયતાં રોગિણાં વપુઃષુ હસ્તમ્ અર્પયિત્વા કેવલં તેષામારોગ્યકરણાદ્ અન્યત્ કિમપિ ચિત્રકાર્ય્યં કર્ત્તાં ન શક્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 aparaJca teSAmapratyayAt sa vismitaH kiyatAM rogiNAM vapuHSu hastam arpayitvA kevalaM teSAmArogyakaraNAd anyat kimapi citrakAryyaM karttAM na zaktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:5
8 अन्तरसन्दर्भाः  

tESAmavizvAsahEtOH sa tatra sthAnE bahvAzcaryyakarmmANi na kRtavAn|


mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|


tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|


yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pi susaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn prati niSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaM tannAmizrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्